Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वित्रिन्

श्वित्रिन् /śvitrin/ больной белой проказой

Adj., m./n./f.

m.sg.du.pl.
Nom.śvitrīśvitriṇauśvitriṇaḥ
Gen.śvitriṇaḥśvitriṇoḥśvitriṇām
Dat.śvitriṇeśvitribhyāmśvitribhyaḥ
Instr.śvitriṇāśvitribhyāmśvitribhiḥ
Acc.śvitriṇamśvitriṇauśvitriṇaḥ
Abl.śvitriṇaḥśvitribhyāmśvitribhyaḥ
Loc.śvitriṇiśvitriṇoḥśvitriṣu
Voc.śvitrinśvitriṇauśvitriṇaḥ


f.sg.du.pl.
Nom.śvitriṇīśvitriṇyauśvitriṇyaḥ
Gen.śvitriṇyāḥśvitriṇyoḥśvitriṇīnām
Dat.śvitriṇyaiśvitriṇībhyāmśvitriṇībhyaḥ
Instr.śvitriṇyāśvitriṇībhyāmśvitriṇībhiḥ
Acc.śvitriṇīmśvitriṇyauśvitriṇīḥ
Abl.śvitriṇyāḥśvitriṇībhyāmśvitriṇībhyaḥ
Loc.śvitriṇyāmśvitriṇyoḥśvitriṇīṣu
Voc.śvitriṇiśvitriṇyauśvitriṇyaḥ


n.sg.du.pl.
Nom.śvitriśvitriṇīśvitrīṇi
Gen.śvitriṇaḥśvitriṇoḥśvitriṇām
Dat.śvitriṇeśvitribhyāmśvitribhyaḥ
Instr.śvitriṇāśvitribhyāmśvitribhiḥ
Acc.śvitriśvitriṇīśvitrīṇi
Abl.śvitriṇaḥśvitribhyāmśvitribhyaḥ
Loc.śvitriṇiśvitriṇoḥśvitriṣu
Voc.śvitrin, śvitriśvitriṇīśvitrīṇi





Monier-Williams Sanskrit-English Dictionary

---

 श्वित्रिन् [ śvitrin ] [ śvitrin ] m. f. n. affected with whiteness of the skin , leprous , a leper Lit. Gaut. Lit. Mn.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,