Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समुद्रार्त्ह

समुद्रार्त्ह /samudrārtha/ (/samudra + artha/) bah. стремящийся к морю (о реке)

Adj., m./n./f.

m.sg.du.pl.
Nom.samudrārthaḥsamudrārthausamudrārthāḥ
Gen.samudrārthasyasamudrārthayoḥsamudrārthānām
Dat.samudrārthāyasamudrārthābhyāmsamudrārthebhyaḥ
Instr.samudrārthenasamudrārthābhyāmsamudrārthaiḥ
Acc.samudrārthamsamudrārthausamudrārthān
Abl.samudrārthātsamudrārthābhyāmsamudrārthebhyaḥ
Loc.samudrārthesamudrārthayoḥsamudrārtheṣu
Voc.samudrārthasamudrārthausamudrārthāḥ


f.sg.du.pl.
Nom.samudrārthāsamudrārthesamudrārthāḥ
Gen.samudrārthāyāḥsamudrārthayoḥsamudrārthānām
Dat.samudrārthāyaisamudrārthābhyāmsamudrārthābhyaḥ
Instr.samudrārthayāsamudrārthābhyāmsamudrārthābhiḥ
Acc.samudrārthāmsamudrārthesamudrārthāḥ
Abl.samudrārthāyāḥsamudrārthābhyāmsamudrārthābhyaḥ
Loc.samudrārthāyāmsamudrārthayoḥsamudrārthāsu
Voc.samudrārthesamudrārthesamudrārthāḥ


n.sg.du.pl.
Nom.samudrārthamsamudrārthesamudrārthāni
Gen.samudrārthasyasamudrārthayoḥsamudrārthānām
Dat.samudrārthāyasamudrārthābhyāmsamudrārthebhyaḥ
Instr.samudrārthenasamudrārthābhyāmsamudrārthaiḥ
Acc.samudrārthamsamudrārthesamudrārthāni
Abl.samudrārthātsamudrārthābhyāmsamudrārthebhyaḥ
Loc.samudrārthesamudrārthayoḥsamudrārtheṣu
Voc.samudrārthasamudrārthesamudrārthāni





Monier-Williams Sanskrit-English Dictionary

---

  समुद्रार्थ [ samudrārtha ] [ samudrārtha ] m. f. n. tending , to the sea Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,