Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विहृत

विहृत /vihṛta/ pp. от विहर्

Adj., m./n./f.

m.sg.du.pl.
Nom.vihṛtaḥvihṛtauvihṛtāḥ
Gen.vihṛtasyavihṛtayoḥvihṛtānām
Dat.vihṛtāyavihṛtābhyāmvihṛtebhyaḥ
Instr.vihṛtenavihṛtābhyāmvihṛtaiḥ
Acc.vihṛtamvihṛtauvihṛtān
Abl.vihṛtātvihṛtābhyāmvihṛtebhyaḥ
Loc.vihṛtevihṛtayoḥvihṛteṣu
Voc.vihṛtavihṛtauvihṛtāḥ


f.sg.du.pl.
Nom.vihṛtāvihṛtevihṛtāḥ
Gen.vihṛtāyāḥvihṛtayoḥvihṛtānām
Dat.vihṛtāyaivihṛtābhyāmvihṛtābhyaḥ
Instr.vihṛtayāvihṛtābhyāmvihṛtābhiḥ
Acc.vihṛtāmvihṛtevihṛtāḥ
Abl.vihṛtāyāḥvihṛtābhyāmvihṛtābhyaḥ
Loc.vihṛtāyāmvihṛtayoḥvihṛtāsu
Voc.vihṛtevihṛtevihṛtāḥ


n.sg.du.pl.
Nom.vihṛtamvihṛtevihṛtāni
Gen.vihṛtasyavihṛtayoḥvihṛtānām
Dat.vihṛtāyavihṛtābhyāmvihṛtebhyaḥ
Instr.vihṛtenavihṛtābhyāmvihṛtaiḥ
Acc.vihṛtamvihṛtevihṛtāni
Abl.vihṛtātvihṛtābhyāmvihṛtebhyaḥ
Loc.vihṛtevihṛtayoḥvihṛteṣu
Voc.vihṛtavihṛtevihṛtāni





Monier-Williams Sanskrit-English Dictionary

---

 विहृत [ vihṛta ] [ vi-hṛta ] m. f. n. set or put asunder , distributed , disposed

  transposed , varied (as words or Pādas) Lit. ŚrS.

  [ vihṛta ] n. a walk Lit. R.

  hesitation , reluctance , bashful silence (one of the 10 Hāvas or feminine modes of indicating love) Lit. Daśar. Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,