Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिसंधान

अभिसंधान /abhisaṅdhāna/ n.
1) связь, неразрывность
2) высказывание
3) намерение
4) обман, мошенничество

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhisandhānamabhisandhāneabhisandhānāni
Gen.abhisandhānasyaabhisandhānayoḥabhisandhānānām
Dat.abhisandhānāyaabhisandhānābhyāmabhisandhānebhyaḥ
Instr.abhisandhānenaabhisandhānābhyāmabhisandhānaiḥ
Acc.abhisandhānamabhisandhāneabhisandhānāni
Abl.abhisandhānātabhisandhānābhyāmabhisandhānebhyaḥ
Loc.abhisandhāneabhisandhānayoḥabhisandhāneṣu
Voc.abhisandhānaabhisandhāneabhisandhānāni



Monier-Williams Sanskrit-English Dictionary

 अभिसंधान [ abhisaṃdhāna ] [ abhi-saṃdhāna ] n. the being allied or connected , connection between in comp.) Lit. MBh. i , 3639

  " speech , deliberate declaration " ( only ifc. cf. [ satyābh ] )

  attachment or interest in any object

  special agreement

  overcoming , deceiving Lit. Ragh. xvii , 76

  making peace or alliance Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,