Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषधर

विषधर /viṣa-dhara/ m. ядовитая змея (букв. носящая яд)

существительное, м.р.

sg.du.pl.
Nom.viṣadharaḥviṣadharauviṣadharāḥ
Gen.viṣadharasyaviṣadharayoḥviṣadharāṇām
Dat.viṣadharāyaviṣadharābhyāmviṣadharebhyaḥ
Instr.viṣadhareṇaviṣadharābhyāmviṣadharaiḥ
Acc.viṣadharamviṣadharauviṣadharān
Abl.viṣadharātviṣadharābhyāmviṣadharebhyaḥ
Loc.viṣadhareviṣadharayoḥviṣadhareṣu
Voc.viṣadharaviṣadharauviṣadharāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विषधर [ viṣadhara ] [ ví ṣa-dhara ] m. f. n. holding or containing poison , venomous , poisonous

   [ viṣadhara ] m. or f ( [ ī ] ) . a snake Lit. Gīt. Lit. Subh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,