Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्ञहोतर्

यज्ञहोतर् /yajña-hotar/ m. см. यज्ञहुत्

существительное, м.р.

sg.du.pl.
Nom.yajñahotāyajñahotārauyajñahotāraḥ
Gen.yajñahotuḥyajñahotroḥyajñahotṝṇām
Dat.yajñahotreyajñahotṛbhyāmyajñahotṛbhyaḥ
Instr.yajñahotrāyajñahotṛbhyāmyajñahotṛbhiḥ
Acc.yajñahotāramyajñahotārauyajñahotṝn
Abl.yajñahotuḥyajñahotṛbhyāmyajñahotṛbhyaḥ
Loc.yajñahotariyajñahotroḥyajñahotṛṣu
Voc.yajñahotaḥyajñahotārauyajñahotāraḥ



Monier-Williams Sanskrit-English Dictionary

  यज्ञहोतृ [ yajñahotṛ ] [ yajñá-hotṛ ] m. the offerer at a sacrifice Lit. RV.

   N. of a son of Manu Uttama Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,