Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यवेक्षण

प्रत्यवेक्षण /pratyavekṣaṇa/ n.
1) предосторожность; предусмотрительность
2) забота, внимание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratyavekṣaṇampratyavekṣaṇepratyavekṣaṇāni
Gen.pratyavekṣaṇasyapratyavekṣaṇayoḥpratyavekṣaṇānām
Dat.pratyavekṣaṇāyapratyavekṣaṇābhyāmpratyavekṣaṇebhyaḥ
Instr.pratyavekṣaṇenapratyavekṣaṇābhyāmpratyavekṣaṇaiḥ
Acc.pratyavekṣaṇampratyavekṣaṇepratyavekṣaṇāni
Abl.pratyavekṣaṇātpratyavekṣaṇābhyāmpratyavekṣaṇebhyaḥ
Loc.pratyavekṣaṇepratyavekṣaṇayoḥpratyavekṣaṇeṣu
Voc.pratyavekṣaṇapratyavekṣaṇepratyavekṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यवेक्षण [ pratyavekṣaṇa ] [ praty-avekṣaṇa ] n. looking after , care , attention Lit. Kām. Lit. Kull.

   [ pratyavekṣaṇā ] f. (with Buddhists) one of the 5 kinds of knowledge Lit. Dharmas. 94.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,