Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाबाहु

महाबाहु /mahā-bāhu/ bah.
1) длиннорукий
2) мощнорукий

Adj., m./n./f.

m.sg.du.pl.
Nom.mahābāhuḥmahābāhūmahābāhavaḥ
Gen.mahābāhoḥmahābāhvoḥmahābāhūnām
Dat.mahābāhavemahābāhubhyāmmahābāhubhyaḥ
Instr.mahābāhunāmahābāhubhyāmmahābāhubhiḥ
Acc.mahābāhummahābāhūmahābāhūn
Abl.mahābāhoḥmahābāhubhyāmmahābāhubhyaḥ
Loc.mahābāhaumahābāhvoḥmahābāhuṣu
Voc.mahābāhomahābāhūmahābāhavaḥ


f.sg.du.pl.
Nom.mahābāhu_āmahābāhu_emahābāhu_āḥ
Gen.mahābāhu_āyāḥmahābāhu_ayoḥmahābāhu_ānām
Dat.mahābāhu_āyaimahābāhu_ābhyāmmahābāhu_ābhyaḥ
Instr.mahābāhu_ayāmahābāhu_ābhyāmmahābāhu_ābhiḥ
Acc.mahābāhu_āmmahābāhu_emahābāhu_āḥ
Abl.mahābāhu_āyāḥmahābāhu_ābhyāmmahābāhu_ābhyaḥ
Loc.mahābāhu_āyāmmahābāhu_ayoḥmahābāhu_āsu
Voc.mahābāhu_emahābāhu_emahābāhu_āḥ


n.sg.du.pl.
Nom.mahābāhumahābāhunīmahābāhūni
Gen.mahābāhunaḥmahābāhunoḥmahābāhūnām
Dat.mahābāhunemahābāhubhyāmmahābāhubhyaḥ
Instr.mahābāhunāmahābāhubhyāmmahābāhubhiḥ
Acc.mahābāhumahābāhunīmahābāhūni
Abl.mahābāhunaḥmahābāhubhyāmmahābāhubhyaḥ
Loc.mahābāhunimahābāhunoḥmahābāhuṣu
Voc.mahābāhumahābāhunīmahābāhūni





Monier-Williams Sanskrit-English Dictionary

---

  महाबाहु [ mahābāhu ] [ mahā́-bāhu ] m. f. n. long-armed Lit. MBh. Lit. R. Lit. MārkP.

   N. of Vishṇu Lit. MBh.

   of a Dānava Lit. Hariv.

   of a Rākshasa Lit. R.

   of one of the sons of Dhṛita-rāshṭra Lit. MBh.

   of a king Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,