Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मठर

मठर /maṭhara/ настаивающий на чём-л. (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.matharaḥmatharaumatharāḥ
Gen.matharasyamatharayoḥmatharāṇām
Dat.matharāyamatharābhyāmmatharebhyaḥ
Instr.mathareṇamatharābhyāmmatharaiḥ
Acc.matharammatharaumatharān
Abl.matharātmatharābhyāmmatharebhyaḥ
Loc.matharematharayoḥmathareṣu
Voc.matharamatharaumatharāḥ


f.sg.du.pl.
Nom.matharāmatharematharāḥ
Gen.matharāyāḥmatharayoḥmatharāṇām
Dat.matharāyaimatharābhyāmmatharābhyaḥ
Instr.matharayāmatharābhyāmmatharābhiḥ
Acc.matharāmmatharematharāḥ
Abl.matharāyāḥmatharābhyāmmatharābhyaḥ
Loc.matharāyāmmatharayoḥmatharāsu
Voc.matharematharematharāḥ


n.sg.du.pl.
Nom.matharammatharematharāṇi
Gen.matharasyamatharayoḥmatharāṇām
Dat.matharāyamatharābhyāmmatharebhyaḥ
Instr.mathareṇamatharābhyāmmatharaiḥ
Acc.matharammatharematharāṇi
Abl.matharātmatharābhyāmmatharebhyaḥ
Loc.matharematharayoḥmathareṣu
Voc.matharamatharematharāṇi





Monier-Williams Sanskrit-English Dictionary
---

 मथर [ mathara ] [ mathara ] m. f. n. ( cf. g. [ kaḍārādī ] ) insisting on (loc.) Lit. Rājat.

  hard , harsh (of sound) Lit. L.

  intoxicated Lit. Uṇ. v , 39 Sch.

  [ mathara ] m. N. of a man (prob. of a saint) Lit. ib. ( cf. g. [ bidādi ] and [ gargādi ] )

  hardness , harshness Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,