Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संश्लिष्ट

संश्लिष्ट /saṅśliṣṭa/ (pp. от संश्लिष् )
1) сжатый
2) объединённый, связанный с (Instr. с [drone1]सह[/drone1], Acc., —о)
3) совпадающий

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃśliṣṭaḥsaṃśliṣṭausaṃśliṣṭāḥ
Gen.saṃśliṣṭasyasaṃśliṣṭayoḥsaṃśliṣṭānām
Dat.saṃśliṣṭāyasaṃśliṣṭābhyāmsaṃśliṣṭebhyaḥ
Instr.saṃśliṣṭenasaṃśliṣṭābhyāmsaṃśliṣṭaiḥ
Acc.saṃśliṣṭamsaṃśliṣṭausaṃśliṣṭān
Abl.saṃśliṣṭātsaṃśliṣṭābhyāmsaṃśliṣṭebhyaḥ
Loc.saṃśliṣṭesaṃśliṣṭayoḥsaṃśliṣṭeṣu
Voc.saṃśliṣṭasaṃśliṣṭausaṃśliṣṭāḥ


f.sg.du.pl.
Nom.saṃśliṣṭāsaṃśliṣṭesaṃśliṣṭāḥ
Gen.saṃśliṣṭāyāḥsaṃśliṣṭayoḥsaṃśliṣṭānām
Dat.saṃśliṣṭāyaisaṃśliṣṭābhyāmsaṃśliṣṭābhyaḥ
Instr.saṃśliṣṭayāsaṃśliṣṭābhyāmsaṃśliṣṭābhiḥ
Acc.saṃśliṣṭāmsaṃśliṣṭesaṃśliṣṭāḥ
Abl.saṃśliṣṭāyāḥsaṃśliṣṭābhyāmsaṃśliṣṭābhyaḥ
Loc.saṃśliṣṭāyāmsaṃśliṣṭayoḥsaṃśliṣṭāsu
Voc.saṃśliṣṭesaṃśliṣṭesaṃśliṣṭāḥ


n.sg.du.pl.
Nom.saṃśliṣṭamsaṃśliṣṭesaṃśliṣṭāni
Gen.saṃśliṣṭasyasaṃśliṣṭayoḥsaṃśliṣṭānām
Dat.saṃśliṣṭāyasaṃśliṣṭābhyāmsaṃśliṣṭebhyaḥ
Instr.saṃśliṣṭenasaṃśliṣṭābhyāmsaṃśliṣṭaiḥ
Acc.saṃśliṣṭamsaṃśliṣṭesaṃśliṣṭāni
Abl.saṃśliṣṭātsaṃśliṣṭābhyāmsaṃśliṣṭebhyaḥ
Loc.saṃśliṣṭesaṃśliṣṭayoḥsaṃśliṣṭeṣu
Voc.saṃśliṣṭasaṃśliṣṭesaṃśliṣṭāni





Monier-Williams Sanskrit-English Dictionary

 संश्लिष्ट [ saṃśliṣṭa ] [ sáṃ-śliṣṭa ] m. f. n. clasped or pressed together , contiguous , coherent , closely connected with (instr. with and without [ saha ] acc. , or comp.) Lit. ŚBr.

  coalescent , blended together Lit. Prāt.

  confused , indeterminate (as an action which is neither good nor bad) Lit. MBh.

  endowed with , possessed of (instr. ; [ kiṃcij jīvitāśayā ] , " having a slight hope of life " ) Lit. Pañcat.

  [ saṃśliṣṭa m. a kind of pavilion Lit. Vāstuv.

  n. a heap , mass , multitude Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,