Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तग्रभ

हस्तग्रभ /hasta-grabha/
1. берущий за руку
2. m. супруг

Adj., m./n./f.

m.sg.du.pl.
Nom.hastagrābhaḥhastagrābhauhastagrābhāḥ
Gen.hastagrābhasyahastagrābhayoḥhastagrābhāṇām
Dat.hastagrābhāyahastagrābhābhyāmhastagrābhebhyaḥ
Instr.hastagrābheṇahastagrābhābhyāmhastagrābhaiḥ
Acc.hastagrābhamhastagrābhauhastagrābhān
Abl.hastagrābhāthastagrābhābhyāmhastagrābhebhyaḥ
Loc.hastagrābhehastagrābhayoḥhastagrābheṣu
Voc.hastagrābhahastagrābhauhastagrābhāḥ


f.sg.du.pl.
Nom.hastagrābhāhastagrābhehastagrābhāḥ
Gen.hastagrābhāyāḥhastagrābhayoḥhastagrābhāṇām
Dat.hastagrābhāyaihastagrābhābhyāmhastagrābhābhyaḥ
Instr.hastagrābhayāhastagrābhābhyāmhastagrābhābhiḥ
Acc.hastagrābhāmhastagrābhehastagrābhāḥ
Abl.hastagrābhāyāḥhastagrābhābhyāmhastagrābhābhyaḥ
Loc.hastagrābhāyāmhastagrābhayoḥhastagrābhāsu
Voc.hastagrābhehastagrābhehastagrābhāḥ


n.sg.du.pl.
Nom.hastagrābhamhastagrābhehastagrābhāṇi
Gen.hastagrābhasyahastagrābhayoḥhastagrābhāṇām
Dat.hastagrābhāyahastagrābhābhyāmhastagrābhebhyaḥ
Instr.hastagrābheṇahastagrābhābhyāmhastagrābhaiḥ
Acc.hastagrābhamhastagrābhehastagrābhāṇi
Abl.hastagrābhāthastagrābhābhyāmhastagrābhebhyaḥ
Loc.hastagrābhehastagrābhayoḥhastagrābheṣu
Voc.hastagrābhahastagrābhehastagrābhāṇi





Monier-Williams Sanskrit-English Dictionary

---

  हस्तग्राभ [ hastagrābha ] [ hásta-grābhá ] m. f. n. one who takes or has taken a girl's hand (= " one who marries or has married a wife " ) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,