Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राण्यङ्ग

प्राण्यङ्ग /prāṇyaṅga/ (/prāṇi + aṅga/) n. анат. орган

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāṇyaṅgamprāṇyaṅgeprāṇyaṅgāni
Gen.prāṇyaṅgasyaprāṇyaṅgayoḥprāṇyaṅgānām
Dat.prāṇyaṅgāyaprāṇyaṅgābhyāmprāṇyaṅgebhyaḥ
Instr.prāṇyaṅgenaprāṇyaṅgābhyāmprāṇyaṅgaiḥ
Acc.prāṇyaṅgamprāṇyaṅgeprāṇyaṅgāni
Abl.prāṇyaṅgātprāṇyaṅgābhyāmprāṇyaṅgebhyaḥ
Loc.prāṇyaṅgeprāṇyaṅgayoḥprāṇyaṅgeṣu
Voc.prāṇyaṅgaprāṇyaṅgeprāṇyaṅgāni



Monier-Williams Sanskrit-English Dictionary

  प्राण्यङ्ग [ prāṇyaṅga ] [ prāṇy-aṅga ] n. a part or limb of an animal or man Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,