Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अतन्द्र

अतन्द्र /atandra/ неутомимый

Adj., m./n./f.

m.sg.du.pl.
Nom.atandraḥatandrauatandrāḥ
Gen.atandrasyaatandrayoḥatandrāṇām
Dat.atandrāyaatandrābhyāmatandrebhyaḥ
Instr.atandreṇaatandrābhyāmatandraiḥ
Acc.atandramatandrauatandrān
Abl.atandrātatandrābhyāmatandrebhyaḥ
Loc.atandreatandrayoḥatandreṣu
Voc.atandraatandrauatandrāḥ


f.sg.du.pl.
Nom.atandrāatandreatandrāḥ
Gen.atandrāyāḥatandrayoḥatandrāṇām
Dat.atandrāyaiatandrābhyāmatandrābhyaḥ
Instr.atandrayāatandrābhyāmatandrābhiḥ
Acc.atandrāmatandreatandrāḥ
Abl.atandrāyāḥatandrābhyāmatandrābhyaḥ
Loc.atandrāyāmatandrayoḥatandrāsu
Voc.atandreatandreatandrāḥ


n.sg.du.pl.
Nom.atandramatandreatandrāṇi
Gen.atandrasyaatandrayoḥatandrāṇām
Dat.atandrāyaatandrābhyāmatandrebhyaḥ
Instr.atandreṇaatandrābhyāmatandraiḥ
Acc.atandramatandreatandrāṇi
Abl.atandrātatandrābhyāmatandrebhyaḥ
Loc.atandreatandrayoḥatandreṣu
Voc.atandraatandreatandrāṇi





Monier-Williams Sanskrit-English Dictionary
अतन्द्र [ atandra ] [ á-tandra ] m. f. n. free from lassitude , alert , unwearied Lit. RV. Lit. AV.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,