Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संनियन्तर्

संनियन्तर् /saṅniyantar/ m. тот, кто удерживает или укрощает кого-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.sanniyantāsanniyantārausanniyantāraḥ
Gen.sanniyantuḥsanniyantroḥsanniyantṝṇām
Dat.sanniyantresanniyantṛbhyāmsanniyantṛbhyaḥ
Instr.sanniyantrāsanniyantṛbhyāmsanniyantṛbhiḥ
Acc.sanniyantāramsanniyantārausanniyantṝn
Abl.sanniyantuḥsanniyantṛbhyāmsanniyantṛbhyaḥ
Loc.sanniyantarisanniyantroḥsanniyantṛṣu
Voc.sanniyantaḥsanniyantārausanniyantāraḥ


f.sg.du.pl.
Nom.sanniyantrīsanniyantryausanniyantryaḥ
Gen.sanniyantryāḥsanniyantryoḥsanniyantrīṇām
Dat.sanniyantryaisanniyantrībhyāmsanniyantrībhyaḥ
Instr.sanniyantryāsanniyantrībhyāmsanniyantrībhiḥ
Acc.sanniyantrīmsanniyantryausanniyantrīḥ
Abl.sanniyantryāḥsanniyantrībhyāmsanniyantrībhyaḥ
Loc.sanniyantryāmsanniyantryoḥsanniyantrīṣu
Voc.sanniyantrisanniyantryausanniyantryaḥ


n.sg.du.pl.
Nom.sanniyantṛsanniyantṛṇīsanniyantṝṇi
Gen.sanniyantṛṇaḥsanniyantṛṇoḥsanniyantṝṇām
Dat.sanniyantṛṇesanniyantṛbhyāmsanniyantṛbhyaḥ
Instr.sanniyantṛṇāsanniyantṛbhyāmsanniyantṛbhiḥ
Acc.sanniyantṛsanniyantṛṇīsanniyantṝṇi
Abl.sanniyantṛṇaḥsanniyantṛbhyāmsanniyantṛbhyaḥ
Loc.sanniyantṛṇisanniyantṛṇoḥsanniyantṛṣu
Voc.sanniyantṛsanniyantṛṇīsanniyantṝṇi





Monier-Williams Sanskrit-English Dictionary

 संनियन्तृ [ saṃniyantṛ ] [ saṃ-niyantṛ ] m. f. n. one who restrains or chastises , a chastiser with gen.) . Lit. Mn. ix , 320.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,