Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमृतत्व

अमृतत्व /amṛtatva/ n. бессмертие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.amṛtatvamamṛtatveamṛtatvāni
Gen.amṛtatvasyaamṛtatvayoḥamṛtatvānām
Dat.amṛtatvāyaamṛtatvābhyāmamṛtatvebhyaḥ
Instr.amṛtatvenaamṛtatvābhyāmamṛtatvaiḥ
Acc.amṛtatvamamṛtatveamṛtatvāni
Abl.amṛtatvātamṛtatvābhyāmamṛtatvebhyaḥ
Loc.amṛtatveamṛtatvayoḥamṛtatveṣu
Voc.amṛtatvaamṛtatveamṛtatvāni





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,