Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नियुत्वन्त्

नियुत्वन्त् /niyutvant/
1) образующий ряд, последовательный
2) влекбмый упряжкой лошадей (о повозке, колеснице)

Adj., m./n./f.

m.sg.du.pl.
Nom.niyutvānniyutvantauniyutvantaḥ
Gen.niyutvataḥniyutvatoḥniyutvatām
Dat.niyutvateniyutvadbhyāmniyutvadbhyaḥ
Instr.niyutvatāniyutvadbhyāmniyutvadbhiḥ
Acc.niyutvantamniyutvantauniyutvataḥ
Abl.niyutvataḥniyutvadbhyāmniyutvadbhyaḥ
Loc.niyutvatiniyutvatoḥniyutvatsu
Voc.niyutvanniyutvantauniyutvantaḥ


f.sg.du.pl.
Nom.niyutvatāniyutvateniyutvatāḥ
Gen.niyutvatāyāḥniyutvatayoḥniyutvatānām
Dat.niyutvatāyainiyutvatābhyāmniyutvatābhyaḥ
Instr.niyutvatayāniyutvatābhyāmniyutvatābhiḥ
Acc.niyutvatāmniyutvateniyutvatāḥ
Abl.niyutvatāyāḥniyutvatābhyāmniyutvatābhyaḥ
Loc.niyutvatāyāmniyutvatayoḥniyutvatāsu
Voc.niyutvateniyutvateniyutvatāḥ


n.sg.du.pl.
Nom.niyutvatniyutvantī, niyutvatīniyutvanti
Gen.niyutvataḥniyutvatoḥniyutvatām
Dat.niyutvateniyutvadbhyāmniyutvadbhyaḥ
Instr.niyutvatāniyutvadbhyāmniyutvadbhiḥ
Acc.niyutvatniyutvantī, niyutvatīniyutvanti
Abl.niyutvataḥniyutvadbhyāmniyutvadbhyaḥ
Loc.niyutvatiniyutvatoḥniyutvatsu
Voc.niyutvatniyutvantī, niyutvatīniyutvanti





Monier-Williams Sanskrit-English Dictionary

   नियुत्वत् [ niyutvat ] [ ni-yút--vat m. f. n. ( [ °yút- ] ) drawn by a team of horses (as a carriage , Vāyu , Indra , the Maruts) Lit. RV.

    forming a series , flowing continuously or abundantly (as Soma) Lit. ib.

    containing the word [ niyut or [ niyut-vat ] (as a verse or hymn) Lit. TS. Lit. ŚBr.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,