Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिक्षाशिन्

भिक्षाशिन् /bhikṣāśin/ (/bhikṣā + āśin/ ) кормящийся подаяниями

Adj., m./n./f.

m.sg.du.pl.
Nom.bhikṣāśībhikṣāśinaubhikṣāśinaḥ
Gen.bhikṣāśinaḥbhikṣāśinoḥbhikṣāśinām
Dat.bhikṣāśinebhikṣāśibhyāmbhikṣāśibhyaḥ
Instr.bhikṣāśinābhikṣāśibhyāmbhikṣāśibhiḥ
Acc.bhikṣāśinambhikṣāśinaubhikṣāśinaḥ
Abl.bhikṣāśinaḥbhikṣāśibhyāmbhikṣāśibhyaḥ
Loc.bhikṣāśinibhikṣāśinoḥbhikṣāśiṣu
Voc.bhikṣāśinbhikṣāśinaubhikṣāśinaḥ


f.sg.du.pl.
Nom.bhikṣāśinībhikṣāśinyaubhikṣāśinyaḥ
Gen.bhikṣāśinyāḥbhikṣāśinyoḥbhikṣāśinīnām
Dat.bhikṣāśinyaibhikṣāśinībhyāmbhikṣāśinībhyaḥ
Instr.bhikṣāśinyābhikṣāśinībhyāmbhikṣāśinībhiḥ
Acc.bhikṣāśinīmbhikṣāśinyaubhikṣāśinīḥ
Abl.bhikṣāśinyāḥbhikṣāśinībhyāmbhikṣāśinībhyaḥ
Loc.bhikṣāśinyāmbhikṣāśinyoḥbhikṣāśinīṣu
Voc.bhikṣāśinibhikṣāśinyaubhikṣāśinyaḥ


n.sg.du.pl.
Nom.bhikṣāśibhikṣāśinībhikṣāśīni
Gen.bhikṣāśinaḥbhikṣāśinoḥbhikṣāśinām
Dat.bhikṣāśinebhikṣāśibhyāmbhikṣāśibhyaḥ
Instr.bhikṣāśinābhikṣāśibhyāmbhikṣāśibhiḥ
Acc.bhikṣāśibhikṣāśinībhikṣāśīni
Abl.bhikṣāśinaḥbhikṣāśibhyāmbhikṣāśibhyaḥ
Loc.bhikṣāśinibhikṣāśinoḥbhikṣāśiṣu
Voc.bhikṣāśin, bhikṣāśibhikṣāśinībhikṣāśīni





Monier-Williams Sanskrit-English Dictionary

---

  भिक्षाशिन् [ bhikṣāśin ] [ bhikṣāśin ] m. f. n. ( [ °kṣāśin ] ) eating begged food , dishonest Lit. Bhartṛ. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,