Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वभ्र

श्वभ्र /śva-bhra/
1. m., n.
1) яма
2) пещера
2. m. преисподняя, ад

существительное, м.р.

sg.du.pl.
Nom.śvabhraḥ, śvabhraḥśvabhrau, śvabhrauśvabhrāḥ, śvabhrāḥ
Gen.śvabhrasya, śvabhrasyaśvabhrayoḥ, śvabhrayoḥśvabhrāṇām, śvabhrāṇām
Dat.śvabhrāya, śvabhrāyaśvabhrābhyām, śvabhrābhyāmśvabhrebhyaḥ, śvabhrebhyaḥ
Instr.śvabhreṇa, śvabhreṇaśvabhrābhyām, śvabhrābhyāmśvabhraiḥ, śvabhraiḥ
Acc.śvabhram, śvabhramśvabhrau, śvabhrauśvabhrān, śvabhrān
Abl.śvabhrāt, śvabhrātśvabhrābhyām, śvabhrābhyāmśvabhrebhyaḥ, śvabhrebhyaḥ
Loc.śvabhre, śvabhreśvabhrayoḥ, śvabhrayoḥśvabhreṣu, śvabhreṣu
Voc.śvabhra, śvabhraśvabhrau, śvabhrauśvabhrāḥ, śvabhrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śvabhramśvabhreśvabhrāṇi
Gen.śvabhrasyaśvabhrayoḥśvabhrāṇām
Dat.śvabhrāyaśvabhrābhyāmśvabhrebhyaḥ
Instr.śvabhreṇaśvabhrābhyāmśvabhraiḥ
Acc.śvabhramśvabhreśvabhrāṇi
Abl.śvabhrātśvabhrābhyāmśvabhrebhyaḥ
Loc.śvabhreśvabhrayoḥśvabhreṣu
Voc.śvabhraśvabhreśvabhrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 श्वभ्र [ śvabhra ] [ śvábhra ] m. n. (of doubtful derivation) a chasm , gap , hole , pit , den Lit. RV.

  [ śvabhra ] m. hell or a partic. hell Lit. Kāv. Lit. MārkP. Lit. Sarvad.

  N. of a son of Vasudeva Lit. Hariv.

  of a king of Kampanā Lit. Rājat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,