Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मस्तेय

ब्रह्मस्तेय /brahma-steya/ n. искажённое толкование ведийских текстов

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.brahmasteyambrahmasteyebrahmasteyāni
Gen.brahmasteyasyabrahmasteyayoḥbrahmasteyānām
Dat.brahmasteyāyabrahmasteyābhyāmbrahmasteyebhyaḥ
Instr.brahmasteyenabrahmasteyābhyāmbrahmasteyaiḥ
Acc.brahmasteyambrahmasteyebrahmasteyāni
Abl.brahmasteyātbrahmasteyābhyāmbrahmasteyebhyaḥ
Loc.brahmasteyebrahmasteyayoḥbrahmasteyeṣu
Voc.brahmasteyabrahmasteyebrahmasteyāni



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मस्तेय [ brahmasteya ] [ brahma-steya ] n. unlawful acquisition of the Veda ( cf. prec.) Lit. Mn. ii , 116.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,