Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मान्थर्य

मान्थर्य /māntharya/ n.
1) медлительность, неторопливость
2) слабость ума

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.māntharyammāntharyemāntharyāṇi
Gen.māntharyasyamāntharyayoḥmāntharyāṇām
Dat.māntharyāyamāntharyābhyāmmāntharyebhyaḥ
Instr.māntharyeṇamāntharyābhyāmmāntharyaiḥ
Acc.māntharyammāntharyemāntharyāṇi
Abl.māntharyātmāntharyābhyāmmāntharyebhyaḥ
Loc.māntharyemāntharyayoḥmāntharyeṣu
Voc.māntharyamāntharyemāntharyāṇi



Monier-Williams Sanskrit-English Dictionary

---

 मान्थर्य [ māntharya ] [ māntharya ] n. ( fr. [ mantkara ] ) weakness , Lit. Kāvyâd. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,