Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधरोष्ठ

अधरोष्ठ /adharoṣṭha/ (/adhara + uṣṭha/) n. нижняя губа

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adharoṣṭhamadharoṣṭheadharoṣṭhāni
Gen.adharoṣṭhasyaadharoṣṭhayoḥadharoṣṭhānām
Dat.adharoṣṭhāyaadharoṣṭhābhyāmadharoṣṭhebhyaḥ
Instr.adharoṣṭhenaadharoṣṭhābhyāmadharoṣṭhaiḥ
Acc.adharoṣṭhamadharoṣṭheadharoṣṭhāni
Abl.adharoṣṭhātadharoṣṭhābhyāmadharoṣṭhebhyaḥ
Loc.adharoṣṭheadharoṣṭhayoḥadharoṣṭheṣu
Voc.adharoṣṭhaadharoṣṭheadharoṣṭhāni



Monier-Williams Sanskrit-English Dictionary

  अधरोष्ठ [ adharoṣṭha ] [ adhar'-oṣṭha ] m. the lower lip

   [ adharoṣṭha n. the lower and upper lip.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,