Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अच्युत

अच्युत /acyuta/
1.
1) непоколебимый
2) вечный
2. m. nom. pr. эпитет Вишну и Кришны;
см. विष्णु 1) и कृष्ण 2 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.acyutaḥacyutauacyutāḥ
Gen.acyutasyaacyutayoḥacyutānām
Dat.acyutāyaacyutābhyāmacyutebhyaḥ
Instr.acyutenaacyutābhyāmacyutaiḥ
Acc.acyutamacyutauacyutān
Abl.acyutātacyutābhyāmacyutebhyaḥ
Loc.acyuteacyutayoḥacyuteṣu
Voc.acyutaacyutauacyutāḥ


f.sg.du.pl.
Nom.acyutāacyuteacyutāḥ
Gen.acyutāyāḥacyutayoḥacyutānām
Dat.acyutāyaiacyutābhyāmacyutābhyaḥ
Instr.acyutayāacyutābhyāmacyutābhiḥ
Acc.acyutāmacyuteacyutāḥ
Abl.acyutāyāḥacyutābhyāmacyutābhyaḥ
Loc.acyutāyāmacyutayoḥacyutāsu
Voc.acyuteacyuteacyutāḥ


n.sg.du.pl.
Nom.acyutamacyuteacyutāni
Gen.acyutasyaacyutayoḥacyutānām
Dat.acyutāyaacyutābhyāmacyutebhyaḥ
Instr.acyutenaacyutābhyāmacyutaiḥ
Acc.acyutamacyuteacyutāni
Abl.acyutātacyutābhyāmacyutebhyaḥ
Loc.acyuteacyutayoḥacyuteṣu
Voc.acyutaacyuteacyutāni




существительное, м.р.

sg.du.pl.
Nom.acyutaḥacyutauacyutāḥ
Gen.acyutasyaacyutayoḥacyutānām
Dat.acyutāyaacyutābhyāmacyutebhyaḥ
Instr.acyutenaacyutābhyāmacyutaiḥ
Acc.acyutamacyutauacyutān
Abl.acyutātacyutābhyāmacyutebhyaḥ
Loc.acyuteacyutayoḥacyuteṣu
Voc.acyutaacyutauacyutāḥ



Monier-Williams Sanskrit-English Dictionary

अच्युत [ acyuta ] [ á-cyuta ] m. f. n. or [ a-cyutá ] not fallen

firm , solid

imperishable , permanent

not leaking or dripping

[ acyuta m. N. of Vishṇu

of Kṛishṇa

of a physician , the plant Morinda Tinctoria

N. of a gift to Agni Lit. ŚBr.








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,