Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माधव

माधव /mādhava/
1. весенний
2. m.
1) назв. второго весеннего месяца
2) весна
3) patr. см. कृष्ण 2 3);
4) nom. pr. учёный, живший в XIV— XV в.в.; автор комментария к «Ригведе»

Adj., m./n./f.

m.sg.du.pl.
Nom.mādhavaḥmādhavaumādhavāḥ
Gen.mādhavasyamādhavayoḥmādhavānām
Dat.mādhavāyamādhavābhyāmmādhavebhyaḥ
Instr.mādhavenamādhavābhyāmmādhavaiḥ
Acc.mādhavammādhavaumādhavān
Abl.mādhavātmādhavābhyāmmādhavebhyaḥ
Loc.mādhavemādhavayoḥmādhaveṣu
Voc.mādhavamādhavaumādhavāḥ


f.sg.du.pl.
Nom.mādhavīmādhavyaumādhavyaḥ
Gen.mādhavyāḥmādhavyoḥmādhavīnām
Dat.mādhavyaimādhavībhyāmmādhavībhyaḥ
Instr.mādhavyāmādhavībhyāmmādhavībhiḥ
Acc.mādhavīmmādhavyaumādhavīḥ
Abl.mādhavyāḥmādhavībhyāmmādhavībhyaḥ
Loc.mādhavyāmmādhavyoḥmādhavīṣu
Voc.mādhavimādhavyaumādhavyaḥ


n.sg.du.pl.
Nom.mādhavammādhavemādhavāni
Gen.mādhavasyamādhavayoḥmādhavānām
Dat.mādhavāyamādhavābhyāmmādhavebhyaḥ
Instr.mādhavenamādhavābhyāmmādhavaiḥ
Acc.mādhavammādhavemādhavāni
Abl.mādhavātmādhavābhyāmmādhavebhyaḥ
Loc.mādhavemādhavayoḥmādhaveṣu
Voc.mādhavamādhavemādhavāni




существительное, м.р.

sg.du.pl.
Nom.mādhavaḥmādhavaumādhavāḥ
Gen.mādhavasyamādhavayoḥmādhavānām
Dat.mādhavāyamādhavābhyāmmādhavebhyaḥ
Instr.mādhavenamādhavābhyāmmādhavaiḥ
Acc.mādhavammādhavaumādhavān
Abl.mādhavātmādhavābhyāmmādhavebhyaḥ
Loc.mādhavemādhavayoḥmādhaveṣu
Voc.mādhavamādhavaumādhavāḥ



Monier-Williams Sanskrit-English Dictionary
---

माधव [ mādhava ] [ mā́dhava ] m. f. n. ( fr. [ madhu ] ; f ( [ ā ] ) . only in [ mādhavā ] ( = [ madhavyā ] ) [ tanūḥ ] Lit. Pāṇ. 4-4 , 129 Sch.) relating to spring , vernal Lit. Hariv. Lit. Vikr. Lit. Kathās.

belonging or peculiar to the descendants of Madhu i.e. the Yādavas Lit. Hariv.

representing Kṛishṇa (as a picture) Lit. Hcat.

[ mādhava ] m. N. of the second month of spring (more usually called Vaiśākha , = April-May) Lit. TS. spring Lit. Kāv. Lit. Pañcar.

Bassia Latifolia Lit. L.

Latifolia Lit. L.

Phaseolus Mungo Lit. L.

a son or descendant of Madhu , a man of the race of Yadu (sg. esp. N. of Kṛishṇa-Vishṇu or of Paraśu-rāma as an incarnation of this god ; pl. the Yādavas or Vṛishṇis) Lit. MBh. Lit. R. Lit. Hariv. Lit. BhP.

N. of Śiva Lit. Śivag.

of Indra Lit. Pañcat. Lit. Vet. (w.r. for [ vāsava ] ?)

of a son of the third Manu Lit. Hariv.

of one of the 7 sages under Manu Bhautya Lit. MārkP.

of the hero of Bhava-bhūti's drama Mālatī-mādhava

of various other men Lit. Kathās. Lit. Hit.

of various scholars and poets ( also with [ paṇḍita ] , [ bhaṭṭa ] [ miśra ] , [ yogin ] , [ vaidya ] , [ sarasvatī ] ; cf. [ mādhavācārya ] )

[ mādhavī ] f. see below

[ mādhava ] n. sweetness Lit. L.

(also m.) a partic. intoxicating drink Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,