Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साभिलाष

साभिलाष /sābhilāṣa/ преисполненный желаний или стремлений

Adj., m./n./f.

m.sg.du.pl.
Nom.sābhilāṣaḥsābhilāṣausābhilāṣāḥ
Gen.sābhilāṣasyasābhilāṣayoḥsābhilāṣāṇām
Dat.sābhilāṣāyasābhilāṣābhyāmsābhilāṣebhyaḥ
Instr.sābhilāṣeṇasābhilāṣābhyāmsābhilāṣaiḥ
Acc.sābhilāṣamsābhilāṣausābhilāṣān
Abl.sābhilāṣātsābhilāṣābhyāmsābhilāṣebhyaḥ
Loc.sābhilāṣesābhilāṣayoḥsābhilāṣeṣu
Voc.sābhilāṣasābhilāṣausābhilāṣāḥ


f.sg.du.pl.
Nom.sābhilāṣāsābhilāṣesābhilāṣāḥ
Gen.sābhilāṣāyāḥsābhilāṣayoḥsābhilāṣāṇām
Dat.sābhilāṣāyaisābhilāṣābhyāmsābhilāṣābhyaḥ
Instr.sābhilāṣayāsābhilāṣābhyāmsābhilāṣābhiḥ
Acc.sābhilāṣāmsābhilāṣesābhilāṣāḥ
Abl.sābhilāṣāyāḥsābhilāṣābhyāmsābhilāṣābhyaḥ
Loc.sābhilāṣāyāmsābhilāṣayoḥsābhilāṣāsu
Voc.sābhilāṣesābhilāṣesābhilāṣāḥ


n.sg.du.pl.
Nom.sābhilāṣamsābhilāṣesābhilāṣāṇi
Gen.sābhilāṣasyasābhilāṣayoḥsābhilāṣāṇām
Dat.sābhilāṣāyasābhilāṣābhyāmsābhilāṣebhyaḥ
Instr.sābhilāṣeṇasābhilāṣābhyāmsābhilāṣaiḥ
Acc.sābhilāṣamsābhilāṣesābhilāṣāṇi
Abl.sābhilāṣātsābhilāṣābhyāmsābhilāṣebhyaḥ
Loc.sābhilāṣesābhilāṣayoḥsābhilāṣeṣu
Voc.sābhilāṣasābhilāṣesābhilāṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

साभिलाष [ sābhilāṣa ] [ sābhilāṣa ] m. f. n. having a desire or longing for (loc. acc. with [ prati ] , or comp. ; [ am ] ind. ) Lit. Śak. Lit. Kathās. Lit. MārkP.

[ sābhilāṣam ] ind. , see [ sābhilāṣa ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,