Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिमात्यय

हिमात्यय /himātyaya/ (/hima + atyaya/) m. конец зимы

существительное, м.р.

sg.du.pl.
Nom.himātyayaḥhimātyayauhimātyayāḥ
Gen.himātyayasyahimātyayayoḥhimātyayānām
Dat.himātyayāyahimātyayābhyāmhimātyayebhyaḥ
Instr.himātyayenahimātyayābhyāmhimātyayaiḥ
Acc.himātyayamhimātyayauhimātyayān
Abl.himātyayāthimātyayābhyāmhimātyayebhyaḥ
Loc.himātyayehimātyayayoḥhimātyayeṣu
Voc.himātyayahimātyayauhimātyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  हिमात्यय [ himātyaya ] [ himātyaya ] m. passing off or end of the cold season Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,