Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संयत्त

संयत्त /saṅyatta/ (pp. от संयत् I )
1) вступивший в конфликт
2) готовый, подготовленный

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃyattaḥsaṃyattausaṃyattāḥ
Gen.saṃyattasyasaṃyattayoḥsaṃyattānām
Dat.saṃyattāyasaṃyattābhyāmsaṃyattebhyaḥ
Instr.saṃyattenasaṃyattābhyāmsaṃyattaiḥ
Acc.saṃyattamsaṃyattausaṃyattān
Abl.saṃyattātsaṃyattābhyāmsaṃyattebhyaḥ
Loc.saṃyattesaṃyattayoḥsaṃyatteṣu
Voc.saṃyattasaṃyattausaṃyattāḥ


f.sg.du.pl.
Nom.saṃyattāsaṃyattesaṃyattāḥ
Gen.saṃyattāyāḥsaṃyattayoḥsaṃyattānām
Dat.saṃyattāyaisaṃyattābhyāmsaṃyattābhyaḥ
Instr.saṃyattayāsaṃyattābhyāmsaṃyattābhiḥ
Acc.saṃyattāmsaṃyattesaṃyattāḥ
Abl.saṃyattāyāḥsaṃyattābhyāmsaṃyattābhyaḥ
Loc.saṃyattāyāmsaṃyattayoḥsaṃyattāsu
Voc.saṃyattesaṃyattesaṃyattāḥ


n.sg.du.pl.
Nom.saṃyattamsaṃyattesaṃyattāni
Gen.saṃyattasyasaṃyattayoḥsaṃyattānām
Dat.saṃyattāyasaṃyattābhyāmsaṃyattebhyaḥ
Instr.saṃyattenasaṃyattābhyāmsaṃyattaiḥ
Acc.saṃyattamsaṃyattesaṃyattāni
Abl.saṃyattātsaṃyattābhyāmsaṃyattebhyaḥ
Loc.saṃyattesaṃyattayoḥsaṃyatteṣu
Voc.saṃyattasaṃyattesaṃyattāni





Monier-Williams Sanskrit-English Dictionary

 संयत्त [ saṃyatta ] [ sáṃ-yatta ] m. f. n. (pl.) come into conflict ( [ saṃgrāmé sóṃ-yatte ] , " at the outbreak of war " ) Lit. TS.

  prepared , ready , being on one's guard Lit. Mn. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,