Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्यानस्थित

ध्यानस्थित /dhyāna-sthita/ сосредоточенный; погружённый в мысли

Adj., m./n./f.

m.sg.du.pl.
Nom.dhyānasthitaḥdhyānasthitaudhyānasthitāḥ
Gen.dhyānasthitasyadhyānasthitayoḥdhyānasthitānām
Dat.dhyānasthitāyadhyānasthitābhyāmdhyānasthitebhyaḥ
Instr.dhyānasthitenadhyānasthitābhyāmdhyānasthitaiḥ
Acc.dhyānasthitamdhyānasthitaudhyānasthitān
Abl.dhyānasthitātdhyānasthitābhyāmdhyānasthitebhyaḥ
Loc.dhyānasthitedhyānasthitayoḥdhyānasthiteṣu
Voc.dhyānasthitadhyānasthitaudhyānasthitāḥ


f.sg.du.pl.
Nom.dhyānasthitādhyānasthitedhyānasthitāḥ
Gen.dhyānasthitāyāḥdhyānasthitayoḥdhyānasthitānām
Dat.dhyānasthitāyaidhyānasthitābhyāmdhyānasthitābhyaḥ
Instr.dhyānasthitayādhyānasthitābhyāmdhyānasthitābhiḥ
Acc.dhyānasthitāmdhyānasthitedhyānasthitāḥ
Abl.dhyānasthitāyāḥdhyānasthitābhyāmdhyānasthitābhyaḥ
Loc.dhyānasthitāyāmdhyānasthitayoḥdhyānasthitāsu
Voc.dhyānasthitedhyānasthitedhyānasthitāḥ


n.sg.du.pl.
Nom.dhyānasthitamdhyānasthitedhyānasthitāni
Gen.dhyānasthitasyadhyānasthitayoḥdhyānasthitānām
Dat.dhyānasthitāyadhyānasthitābhyāmdhyānasthitebhyaḥ
Instr.dhyānasthitenadhyānasthitābhyāmdhyānasthitaiḥ
Acc.dhyānasthitamdhyānasthitedhyānasthitāni
Abl.dhyānasthitātdhyānasthitābhyāmdhyānasthitebhyaḥ
Loc.dhyānasthitedhyānasthitayoḥdhyānasthiteṣu
Voc.dhyānasthitadhyānasthitedhyānasthitāni





Monier-Williams Sanskrit-English Dictionary

---

  ध्यानस्थित [ dhyānasthita ] [ dhyāna-sthita ] ( Lit. Kathās.) m. f. n. absorbed in meditation.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,