Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुप्राप

सुप्राप /su-prāpa/ легкодостижймый

Adj., m./n./f.

m.sg.du.pl.
Nom.suprāpaḥsuprāpausuprāpāḥ
Gen.suprāpasyasuprāpayoḥsuprāpāṇām
Dat.suprāpāyasuprāpābhyāmsuprāpebhyaḥ
Instr.suprāpeṇasuprāpābhyāmsuprāpaiḥ
Acc.suprāpamsuprāpausuprāpān
Abl.suprāpātsuprāpābhyāmsuprāpebhyaḥ
Loc.suprāpesuprāpayoḥsuprāpeṣu
Voc.suprāpasuprāpausuprāpāḥ


f.sg.du.pl.
Nom.suprāpāsuprāpesuprāpāḥ
Gen.suprāpāyāḥsuprāpayoḥsuprāpāṇām
Dat.suprāpāyaisuprāpābhyāmsuprāpābhyaḥ
Instr.suprāpayāsuprāpābhyāmsuprāpābhiḥ
Acc.suprāpāmsuprāpesuprāpāḥ
Abl.suprāpāyāḥsuprāpābhyāmsuprāpābhyaḥ
Loc.suprāpāyāmsuprāpayoḥsuprāpāsu
Voc.suprāpesuprāpesuprāpāḥ


n.sg.du.pl.
Nom.suprāpamsuprāpesuprāpāṇi
Gen.suprāpasyasuprāpayoḥsuprāpāṇām
Dat.suprāpāyasuprāpābhyāmsuprāpebhyaḥ
Instr.suprāpeṇasuprāpābhyāmsuprāpaiḥ
Acc.suprāpamsuprāpesuprāpāṇi
Abl.suprāpātsuprāpābhyāmsuprāpebhyaḥ
Loc.suprāpesuprāpayoḥsuprāpeṣu
Voc.suprāpasuprāpesuprāpāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुप्राप [ suprāpa ] [ su-prāpa ] m. f. n. easily obtainable Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,