Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निकृति

निकृति /nikṛti/
1.
1) нечестный
2) низкий
2. f.
1) нечестность; обман
2) низость

Adj., m./n./f.

m.sg.du.pl.
Nom.nikṛtiḥnikṛtīnikṛtayaḥ
Gen.nikṛteḥnikṛtyoḥnikṛtīnām
Dat.nikṛtayenikṛtibhyāmnikṛtibhyaḥ
Instr.nikṛtinānikṛtibhyāmnikṛtibhiḥ
Acc.nikṛtimnikṛtīnikṛtīn
Abl.nikṛteḥnikṛtibhyāmnikṛtibhyaḥ
Loc.nikṛtaunikṛtyoḥnikṛtiṣu
Voc.nikṛtenikṛtīnikṛtayaḥ


f.sg.du.pl.
Nom.nikṛti_ānikṛti_enikṛti_āḥ
Gen.nikṛti_āyāḥnikṛti_ayoḥnikṛti_ānām
Dat.nikṛti_āyainikṛti_ābhyāmnikṛti_ābhyaḥ
Instr.nikṛti_ayānikṛti_ābhyāmnikṛti_ābhiḥ
Acc.nikṛti_āmnikṛti_enikṛti_āḥ
Abl.nikṛti_āyāḥnikṛti_ābhyāmnikṛti_ābhyaḥ
Loc.nikṛti_āyāmnikṛti_ayoḥnikṛti_āsu
Voc.nikṛti_enikṛti_enikṛti_āḥ


n.sg.du.pl.
Nom.nikṛtinikṛtinīnikṛtīni
Gen.nikṛtinaḥnikṛtinoḥnikṛtīnām
Dat.nikṛtinenikṛtibhyāmnikṛtibhyaḥ
Instr.nikṛtinānikṛtibhyāmnikṛtibhiḥ
Acc.nikṛtinikṛtinīnikṛtīni
Abl.nikṛtinaḥnikṛtibhyāmnikṛtibhyaḥ
Loc.nikṛtininikṛtinoḥnikṛtiṣu
Voc.nikṛtinikṛtinīnikṛtīni




sg.du.pl.
Nom.nikṛti_ānikṛti_enikṛti_āḥ
Gen.nikṛti_āyāḥnikṛti_ayoḥnikṛti_ānām
Dat.nikṛti_āyainikṛti_ābhyāmnikṛti_ābhyaḥ
Instr.nikṛti_ayānikṛti_ābhyāmnikṛti_ābhiḥ
Acc.nikṛti_āmnikṛti_enikṛti_āḥ
Abl.nikṛti_āyāḥnikṛti_ābhyāmnikṛti_ābhyaḥ
Loc.nikṛti_āyāmnikṛti_ayoḥnikṛti_āsu
Voc.nikṛti_enikṛti_enikṛti_āḥ



Monier-Williams Sanskrit-English Dictionary

---

  निकृति [ nikṛti ] [ ni-kṛti ] m. f. n. deceitful , dishonest Lit. MBh. xii , 6269 ; iii , 11810 ( Lit. Nīlak.)

   [ nikṛti ] m. N. of one of the 8 Vasus Lit. Hariv. (v.l. [ nir-ṛti ] )

   f. low conduct , baseness , dishonesty , fraud , wickedness Lit. MBh. Lit. R. ( personified as a daughter of A-dharma and mother of Lobha ( Lit. MBh. ) , or as a sister of Lobha and daughter of Dambha ( Lit. BhP. ) )

   abuse , reproach

   rejection , removal

   poverty , indigence Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,