Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परवश

परवश /para-vaśa/
1) подвластный кому-либо, чему-л. (—о)
2) см. परवन्त् 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.paravaśaḥparavaśauparavaśāḥ
Gen.paravaśasyaparavaśayoḥparavaśānām
Dat.paravaśāyaparavaśābhyāmparavaśebhyaḥ
Instr.paravaśenaparavaśābhyāmparavaśaiḥ
Acc.paravaśamparavaśauparavaśān
Abl.paravaśātparavaśābhyāmparavaśebhyaḥ
Loc.paravaśeparavaśayoḥparavaśeṣu
Voc.paravaśaparavaśauparavaśāḥ


f.sg.du.pl.
Nom.paravaśāparavaśeparavaśāḥ
Gen.paravaśāyāḥparavaśayoḥparavaśānām
Dat.paravaśāyaiparavaśābhyāmparavaśābhyaḥ
Instr.paravaśayāparavaśābhyāmparavaśābhiḥ
Acc.paravaśāmparavaśeparavaśāḥ
Abl.paravaśāyāḥparavaśābhyāmparavaśābhyaḥ
Loc.paravaśāyāmparavaśayoḥparavaśāsu
Voc.paravaśeparavaśeparavaśāḥ


n.sg.du.pl.
Nom.paravaśamparavaśeparavaśāni
Gen.paravaśasyaparavaśayoḥparavaśānām
Dat.paravaśāyaparavaśābhyāmparavaśebhyaḥ
Instr.paravaśenaparavaśābhyāmparavaśaiḥ
Acc.paravaśamparavaśeparavaśāni
Abl.paravaśātparavaśābhyāmparavaśebhyaḥ
Loc.paravaśeparavaśayoḥparavaśeṣu
Voc.paravaśaparavaśeparavaśāni





Monier-Williams Sanskrit-English Dictionary

---

  परवश [ paravaśa ] [ pára-vaśa ] m. f. n. subject to another's will , subdued or ruled by (comp.) , subservient , obedient Lit. Mn. Lit. Pañc. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,