Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नामाक्षर

नामाक्षर /nāmākṣara/ (/nāma + akṣara/) n. pl. слоги, образующие имя

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nāmākṣaramnāmākṣarenāmākṣarāṇi
Gen.nāmākṣarasyanāmākṣarayoḥnāmākṣarāṇām
Dat.nāmākṣarāyanāmākṣarābhyāmnāmākṣarebhyaḥ
Instr.nāmākṣareṇanāmākṣarābhyāmnāmākṣaraiḥ
Acc.nāmākṣaramnāmākṣarenāmākṣarāṇi
Abl.nāmākṣarātnāmākṣarābhyāmnāmākṣarebhyaḥ
Loc.nāmākṣarenāmākṣarayoḥnāmākṣareṣu
Voc.nāmākṣaranāmākṣarenāmākṣarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  नामाक्षर [ nāmākṣara ] [ nāmākṣara ] n. pl. the syllables forming a name , name-writing Lit. Vikr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,