Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भृगुकच्छ

भृगुकच्छ /bhṛgu-kaccha/ m., n. назв. священного места на северном берегу Нармады

существительное, м.р.

sg.du.pl.
Nom.bhṛgukacchaḥbhṛgukacchaubhṛgukacchāḥ
Gen.bhṛgukacchasyabhṛgukacchayoḥbhṛgukacchānām
Dat.bhṛgukacchāyabhṛgukacchābhyāmbhṛgukacchebhyaḥ
Instr.bhṛgukacchenabhṛgukacchābhyāmbhṛgukacchaiḥ
Acc.bhṛgukacchambhṛgukacchaubhṛgukacchān
Abl.bhṛgukacchātbhṛgukacchābhyāmbhṛgukacchebhyaḥ
Loc.bhṛgukacchebhṛgukacchayoḥbhṛgukaccheṣu
Voc.bhṛgukacchabhṛgukacchaubhṛgukacchāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भृगुकच्छ [ bhṛgukaccha ] [ bhṛ́gu-kaccha ] m. f. n. N. of a town and sacred place on the northern bank of the river Narmadā (now called Broach) Lit. AV.Pariś. Lit. BhP. Lit. KāśīKh.

   [ bhṛgukaccha ] m. pl. its inhabitants Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,