Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पशुघ्न

पशुघ्न /paśu-ghna/
1. убивающий животных
2. m. тот, кто забивает скот

Adj., m./n./f.

m.sg.du.pl.
Nom.paśughnaḥpaśughnaupaśughnāḥ
Gen.paśughnasyapaśughnayoḥpaśughnānām
Dat.paśughnāyapaśughnābhyāmpaśughnebhyaḥ
Instr.paśughnenapaśughnābhyāmpaśughnaiḥ
Acc.paśughnampaśughnaupaśughnān
Abl.paśughnātpaśughnābhyāmpaśughnebhyaḥ
Loc.paśughnepaśughnayoḥpaśughneṣu
Voc.paśughnapaśughnaupaśughnāḥ


f.sg.du.pl.
Nom.paśughnāpaśughnepaśughnāḥ
Gen.paśughnāyāḥpaśughnayoḥpaśughnānām
Dat.paśughnāyaipaśughnābhyāmpaśughnābhyaḥ
Instr.paśughnayāpaśughnābhyāmpaśughnābhiḥ
Acc.paśughnāmpaśughnepaśughnāḥ
Abl.paśughnāyāḥpaśughnābhyāmpaśughnābhyaḥ
Loc.paśughnāyāmpaśughnayoḥpaśughnāsu
Voc.paśughnepaśughnepaśughnāḥ


n.sg.du.pl.
Nom.paśughnampaśughnepaśughnāni
Gen.paśughnasyapaśughnayoḥpaśughnānām
Dat.paśughnāyapaśughnābhyāmpaśughnebhyaḥ
Instr.paśughnenapaśughnābhyāmpaśughnaiḥ
Acc.paśughnampaśughnepaśughnāni
Abl.paśughnātpaśughnābhyāmpaśughnebhyaḥ
Loc.paśughnepaśughnayoḥpaśughneṣu
Voc.paśughnapaśughnepaśughnāni





Monier-Williams Sanskrit-English Dictionary

---

  पशुघ्न [ paśughna ] [ paśu-ghna ] m. f. n. slaughtering cattle Lit. Mn. v , 38 ( cf. [ -han ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,