Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सच्चिदानन्द

सच्चिदानन्द /saccidānanda/ (/sat-cid-ānan-da/)
1. m. dv. pl. бытиё, сознание и блаженство (атрибуты божественной субстанции)
2. bah. состоящий из бытия, сознания и блаженства

существительное, м.р.

sg.du.pl.
Nom.saccidānandaḥsaccidānandausaccidānandāḥ
Gen.saccidānandasyasaccidānandayoḥsaccidānandānām
Dat.saccidānandāyasaccidānandābhyāmsaccidānandebhyaḥ
Instr.saccidānandenasaccidānandābhyāmsaccidānandaiḥ
Acc.saccidānandamsaccidānandausaccidānandān
Abl.saccidānandātsaccidānandābhyāmsaccidānandebhyaḥ
Loc.saccidānandesaccidānandayoḥsaccidānandeṣu
Voc.saccidānandasaccidānandausaccidānandāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.saccidānandaḥsaccidānandausaccidānandāḥ
Gen.saccidānandasyasaccidānandayoḥsaccidānandānām
Dat.saccidānandāyasaccidānandābhyāmsaccidānandebhyaḥ
Instr.saccidānandenasaccidānandābhyāmsaccidānandaiḥ
Acc.saccidānandamsaccidānandausaccidānandān
Abl.saccidānandātsaccidānandābhyāmsaccidānandebhyaḥ
Loc.saccidānandesaccidānandayoḥsaccidānandeṣu
Voc.saccidānandasaccidānandausaccidānandāḥ


f.sg.du.pl.
Nom.saccidānandāsaccidānandesaccidānandāḥ
Gen.saccidānandāyāḥsaccidānandayoḥsaccidānandānām
Dat.saccidānandāyaisaccidānandābhyāmsaccidānandābhyaḥ
Instr.saccidānandayāsaccidānandābhyāmsaccidānandābhiḥ
Acc.saccidānandāmsaccidānandesaccidānandāḥ
Abl.saccidānandāyāḥsaccidānandābhyāmsaccidānandābhyaḥ
Loc.saccidānandāyāmsaccidānandayoḥsaccidānandāsu
Voc.saccidānandesaccidānandesaccidānandāḥ


n.sg.du.pl.
Nom.saccidānandamsaccidānandesaccidānandāni
Gen.saccidānandasyasaccidānandayoḥsaccidānandānām
Dat.saccidānandāyasaccidānandābhyāmsaccidānandebhyaḥ
Instr.saccidānandenasaccidānandābhyāmsaccidānandaiḥ
Acc.saccidānandamsaccidānandesaccidānandāni
Abl.saccidānandātsaccidānandābhyāmsaccidānandebhyaḥ
Loc.saccidānandesaccidānandayoḥsaccidānandeṣu
Voc.saccidānandasaccidānandesaccidānandāni





Monier-Williams Sanskrit-English Dictionary

---

  सच्चिदानन्द [ saccidānanda ] [ saccid-ānanda ] m. pl. existence and thought and joy

   [ saccidānanda ] m. f. n. consisting of existence and thought and joy

   n. (pure) " Existence and Thought and Joy " , N. of the One self-existing Spirit (= Brahma) Lit. Up. Lit. Pañcar.

   N. of Vishṇu as identified with Brahma Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,