Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आवह

आवह /āvaha/
1) совершающий, выполняющий
2) наводящий на что-л. (о -)

Adj., m./n./f.

m.sg.du.pl.
Nom.āvahaḥāvahauāvahāḥ
Gen.āvahasyaāvahayoḥāvahānām
Dat.āvahāyaāvahābhyāmāvahebhyaḥ
Instr.āvahenaāvahābhyāmāvahaiḥ
Acc.āvahamāvahauāvahān
Abl.āvahātāvahābhyāmāvahebhyaḥ
Loc.āvaheāvahayoḥāvaheṣu
Voc.āvahaāvahauāvahāḥ


f.sg.du.pl.
Nom.āvahāāvaheāvahāḥ
Gen.āvahāyāḥāvahayoḥāvahānām
Dat.āvahāyaiāvahābhyāmāvahābhyaḥ
Instr.āvahayāāvahābhyāmāvahābhiḥ
Acc.āvahāmāvaheāvahāḥ
Abl.āvahāyāḥāvahābhyāmāvahābhyaḥ
Loc.āvahāyāmāvahayoḥāvahāsu
Voc.āvaheāvaheāvahāḥ


n.sg.du.pl.
Nom.āvahamāvaheāvahāni
Gen.āvahasyaāvahayoḥāvahānām
Dat.āvahāyaāvahābhyāmāvahebhyaḥ
Instr.āvahenaāvahābhyāmāvahaiḥ
Acc.āvahamāvaheāvahāni
Abl.āvahātāvahābhyāmāvahebhyaḥ
Loc.āvaheāvahayoḥāvaheṣu
Voc.āvahaāvaheāvahāni





Monier-Williams Sanskrit-English Dictionary

 आवह [ āvaha ] [ ā-vaha ] m. f. n. bringing , bringing to pass , producing

  what bears or conveys Lit. Mn. Lit. Bhag. Lit. R. Lit. Pañcat.

  [ āvaha m. N. of one of the seven winds or bands of air that which is usually assigned to the [ bhuvar-loka or atmospheric region between the [ bhūr-loka ] and [ svar-loka ] ) Lit. Hariv.

  one of the seven tongues of fire.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,