Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आस्क्र

आस्क्र /āskra/ объединённый, соединённый

Adj., m./n./f.

m.sg.du.pl.
Nom.āskraḥāskrauāskrāḥ
Gen.āskrasyaāskrayoḥāskrāṇām
Dat.āskrāyaāskrābhyāmāskrebhyaḥ
Instr.āskreṇaāskrābhyāmāskraiḥ
Acc.āskramāskrauāskrān
Abl.āskrātāskrābhyāmāskrebhyaḥ
Loc.āskreāskrayoḥāskreṣu
Voc.āskraāskrauāskrāḥ


f.sg.du.pl.
Nom.āskrāāskreāskrāḥ
Gen.āskrāyāḥāskrayoḥāskrāṇām
Dat.āskrāyaiāskrābhyāmāskrābhyaḥ
Instr.āskrayāāskrābhyāmāskrābhiḥ
Acc.āskrāmāskreāskrāḥ
Abl.āskrāyāḥāskrābhyāmāskrābhyaḥ
Loc.āskrāyāmāskrayoḥāskrāsu
Voc.āskreāskreāskrāḥ


n.sg.du.pl.
Nom.āskramāskreāskrāṇi
Gen.āskrasyaāskrayoḥāskrāṇām
Dat.āskrāyaāskrābhyāmāskrebhyaḥ
Instr.āskreṇaāskrābhyāmāskraiḥ
Acc.āskramāskreāskrāṇi
Abl.āskrātāskrābhyāmāskrebhyaḥ
Loc.āskreāskrayoḥāskreṣu
Voc.āskraāskreāskrāṇi





Monier-Williams Sanskrit-English Dictionary

आस्क्र [ āskra ] [ ā́skra m. f. n. (√ [ kram ] Lit. Sāy. , fr. [ skṛ ] = √ 1. [ kṛ ] Lit. BRD.) , attacking , assaulting ( ( Lit. Sāy. ) )

joined , united ( ( Lit. BRD. ) ) Lit. RV. i , 186 , 2 ,







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,