Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धार्तराष्ट्र

धार्तराष्ट्र /dhārta-rāṣṭra/
1. принадлежащий Дхритараштре ; см. धृतराष्ट्र ;
2. m. patron. Дурьйодхана, сын Дхритараштры; см. दुर्योधन

Adj., m./n./f.

m.sg.du.pl.
Nom.dhārtarāṣṭraḥdhārtarāṣṭraudhārtarāṣṭrāḥ
Gen.dhārtarāṣṭrasyadhārtarāṣṭrayoḥdhārtarāṣṭrāṇām
Dat.dhārtarāṣṭrāyadhārtarāṣṭrābhyāmdhārtarāṣṭrebhyaḥ
Instr.dhārtarāṣṭreṇadhārtarāṣṭrābhyāmdhārtarāṣṭraiḥ
Acc.dhārtarāṣṭramdhārtarāṣṭraudhārtarāṣṭrān
Abl.dhārtarāṣṭrātdhārtarāṣṭrābhyāmdhārtarāṣṭrebhyaḥ
Loc.dhārtarāṣṭredhārtarāṣṭrayoḥdhārtarāṣṭreṣu
Voc.dhārtarāṣṭradhārtarāṣṭraudhārtarāṣṭrāḥ


f.sg.du.pl.
Nom.dhārtarāṣṭrīdhārtarāṣṭryaudhārtarāṣṭryaḥ
Gen.dhārtarāṣṭryāḥdhārtarāṣṭryoḥdhārtarāṣṭrīṇām
Dat.dhārtarāṣṭryaidhārtarāṣṭrībhyāmdhārtarāṣṭrībhyaḥ
Instr.dhārtarāṣṭryādhārtarāṣṭrībhyāmdhārtarāṣṭrībhiḥ
Acc.dhārtarāṣṭrīmdhārtarāṣṭryaudhārtarāṣṭrīḥ
Abl.dhārtarāṣṭryāḥdhārtarāṣṭrībhyāmdhārtarāṣṭrībhyaḥ
Loc.dhārtarāṣṭryāmdhārtarāṣṭryoḥdhārtarāṣṭrīṣu
Voc.dhārtarāṣṭridhārtarāṣṭryaudhārtarāṣṭryaḥ


n.sg.du.pl.
Nom.dhārtarāṣṭramdhārtarāṣṭredhārtarāṣṭrāṇi
Gen.dhārtarāṣṭrasyadhārtarāṣṭrayoḥdhārtarāṣṭrāṇām
Dat.dhārtarāṣṭrāyadhārtarāṣṭrābhyāmdhārtarāṣṭrebhyaḥ
Instr.dhārtarāṣṭreṇadhārtarāṣṭrābhyāmdhārtarāṣṭraiḥ
Acc.dhārtarāṣṭramdhārtarāṣṭredhārtarāṣṭrāṇi
Abl.dhārtarāṣṭrātdhārtarāṣṭrābhyāmdhārtarāṣṭrebhyaḥ
Loc.dhārtarāṣṭredhārtarāṣṭrayoḥdhārtarāṣṭreṣu
Voc.dhārtarāṣṭradhārtarāṣṭredhārtarāṣṭrāṇi




существительное, м.р.

sg.du.pl.
Nom.dhārtarāṣṭraḥdhārtarāṣṭraudhārtarāṣṭrāḥ
Gen.dhārtarāṣṭrasyadhārtarāṣṭrayoḥdhārtarāṣṭrāṇām
Dat.dhārtarāṣṭrāyadhārtarāṣṭrābhyāmdhārtarāṣṭrebhyaḥ
Instr.dhārtarāṣṭreṇadhārtarāṣṭrābhyāmdhārtarāṣṭraiḥ
Acc.dhārtarāṣṭramdhārtarāṣṭraudhārtarāṣṭrān
Abl.dhārtarāṣṭrātdhārtarāṣṭrābhyāmdhārtarāṣṭrebhyaḥ
Loc.dhārtarāṣṭredhārtarāṣṭrayoḥdhārtarāṣṭreṣu
Voc.dhārtarāṣṭradhārtarāṣṭraudhārtarāṣṭrāḥ



Monier-Williams Sanskrit-English Dictionary
---

  धार्तराष्ट्र [ dhārtarāṣṭra ] [ dhārta-rāṣṭra ] m. f. n. belonging to Dhṛitarāshṭra Lit. MBh.

   [ dhārtarāṣṭra ] m. a son of Dhṛitarāshṭra , a Kuru ( cf. [ nir- ] ) , esp. patr. of Dur-yodhana (ifc. f ( [ ā ] ) .) Lit. ib.

   m. a kind of snake Lit. L.

   ( fr. [ dhṛta-rāṣṭrī ] ) a sort of goose with black legs and bill Lit. Hariv. Lit. Kād.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,