Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामानाधिकरण्य

सामानाधिकरण्य /sāmānādhikaraṇya/ (/sā-māna + adhikaraṇya/) n. грам. согласование

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāmānādhikaraṇyamsāmānādhikaraṇyesāmānādhikaraṇyāni
Gen.sāmānādhikaraṇyasyasāmānādhikaraṇyayoḥsāmānādhikaraṇyānām
Dat.sāmānādhikaraṇyāyasāmānādhikaraṇyābhyāmsāmānādhikaraṇyebhyaḥ
Instr.sāmānādhikaraṇyenasāmānādhikaraṇyābhyāmsāmānādhikaraṇyaiḥ
Acc.sāmānādhikaraṇyamsāmānādhikaraṇyesāmānādhikaraṇyāni
Abl.sāmānādhikaraṇyātsāmānādhikaraṇyābhyāmsāmānādhikaraṇyebhyaḥ
Loc.sāmānādhikaraṇyesāmānādhikaraṇyayoḥsāmānādhikaraṇyeṣu
Voc.sāmānādhikaraṇyasāmānādhikaraṇyesāmānādhikaraṇyāni



Monier-Williams Sanskrit-English Dictionary

---

  सामानाधिकरण्य [ sāmānādhikaraṇya ] [ sāmānādhikaraṇya ] n. ( fr. [ samānādhikaraṇa ] ) common office or function Lit. Hit.

   the condition of relating to the same object or residing in the same subject Lit. Sarvad.

   grammatical agreement , identity of case. relation , correlation ( opp. to [ vaiyādh ] ) Lit. Pāṇ. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,