Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ताम्रत्व

ताम्रत्व /tāmratva/ n. см. ताम्रता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tāmratvamtāmratvetāmratvāni
Gen.tāmratvasyatāmratvayoḥtāmratvānām
Dat.tāmratvāyatāmratvābhyāmtāmratvebhyaḥ
Instr.tāmratvenatāmratvābhyāmtāmratvaiḥ
Acc.tāmratvamtāmratvetāmratvāni
Abl.tāmratvāttāmratvābhyāmtāmratvebhyaḥ
Loc.tāmratvetāmratvayoḥtāmratveṣu
Voc.tāmratvatāmratvetāmratvāni



Monier-Williams Sanskrit-English Dictionary

---

  ताम्रत्व [ tāmratva ] [ tāmrá-tva ] n. " copper-colour " , redness Lit. R. v , 85 , 2.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,