Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आसक्त

आसक्त /āsakta/
1) прикреплённый, присоединённый к
2) направленный к, сосредоточенный на
3) склонный к чему-л.; занятый чем-л. (Loc, —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.āsaktaḥāsaktauāsaktāḥ
Gen.āsaktasyaāsaktayoḥāsaktānām
Dat.āsaktāyaāsaktābhyāmāsaktebhyaḥ
Instr.āsaktenaāsaktābhyāmāsaktaiḥ
Acc.āsaktamāsaktauāsaktān
Abl.āsaktātāsaktābhyāmāsaktebhyaḥ
Loc.āsakteāsaktayoḥāsakteṣu
Voc.āsaktaāsaktauāsaktāḥ


f.sg.du.pl.
Nom.āsaktāāsakteāsaktāḥ
Gen.āsaktāyāḥāsaktayoḥāsaktānām
Dat.āsaktāyaiāsaktābhyāmāsaktābhyaḥ
Instr.āsaktayāāsaktābhyāmāsaktābhiḥ
Acc.āsaktāmāsakteāsaktāḥ
Abl.āsaktāyāḥāsaktābhyāmāsaktābhyaḥ
Loc.āsaktāyāmāsaktayoḥāsaktāsu
Voc.āsakteāsakteāsaktāḥ


n.sg.du.pl.
Nom.āsaktamāsakteāsaktāni
Gen.āsaktasyaāsaktayoḥāsaktānām
Dat.āsaktāyaāsaktābhyāmāsaktebhyaḥ
Instr.āsaktenaāsaktābhyāmāsaktaiḥ
Acc.āsaktamāsakteāsaktāni
Abl.āsaktātāsaktābhyāmāsaktebhyaḥ
Loc.āsakteāsaktayoḥāsakteṣu
Voc.āsaktaāsakteāsaktāni





Monier-Williams Sanskrit-English Dictionary

 आसक्त [ āsakta ] [ ā-sakta ] m. f. n. fixed or fastened to

  attached to , lying on or upon Lit. ŚBr. Lit. Kum. Lit. R. Lit. Kathās.

  attached strongly to , intent on

  zealously following or pursuing Lit. MBh. Lit. VarBṛ. Lit. Kathās. Lit. Pañcat.

  wound round , encircled

  accompanied or furnished with

  following directly , immediately proceeding from (acc.) Lit. MBh.

  [ āsakta n. darkness, Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,