Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मञ्जिष्ठ

मञ्जिष्ठ /mañjiṣṭha/ ярко-красный

Adj., m./n./f.

m.sg.du.pl.
Nom.mañjiṣṭhaḥmañjiṣṭhaumañjiṣṭhāḥ
Gen.mañjiṣṭhasyamañjiṣṭhayoḥmañjiṣṭhānām
Dat.mañjiṣṭhāyamañjiṣṭhābhyāmmañjiṣṭhebhyaḥ
Instr.mañjiṣṭhenamañjiṣṭhābhyāmmañjiṣṭhaiḥ
Acc.mañjiṣṭhammañjiṣṭhaumañjiṣṭhān
Abl.mañjiṣṭhātmañjiṣṭhābhyāmmañjiṣṭhebhyaḥ
Loc.mañjiṣṭhemañjiṣṭhayoḥmañjiṣṭheṣu
Voc.mañjiṣṭhamañjiṣṭhaumañjiṣṭhāḥ


f.sg.du.pl.
Nom.mañjiṣṭhāmañjiṣṭhemañjiṣṭhāḥ
Gen.mañjiṣṭhāyāḥmañjiṣṭhayoḥmañjiṣṭhānām
Dat.mañjiṣṭhāyaimañjiṣṭhābhyāmmañjiṣṭhābhyaḥ
Instr.mañjiṣṭhayāmañjiṣṭhābhyāmmañjiṣṭhābhiḥ
Acc.mañjiṣṭhāmmañjiṣṭhemañjiṣṭhāḥ
Abl.mañjiṣṭhāyāḥmañjiṣṭhābhyāmmañjiṣṭhābhyaḥ
Loc.mañjiṣṭhāyāmmañjiṣṭhayoḥmañjiṣṭhāsu
Voc.mañjiṣṭhemañjiṣṭhemañjiṣṭhāḥ


n.sg.du.pl.
Nom.mañjiṣṭhammañjiṣṭhemañjiṣṭhāni
Gen.mañjiṣṭhasyamañjiṣṭhayoḥmañjiṣṭhānām
Dat.mañjiṣṭhāyamañjiṣṭhābhyāmmañjiṣṭhebhyaḥ
Instr.mañjiṣṭhenamañjiṣṭhābhyāmmañjiṣṭhaiḥ
Acc.mañjiṣṭhammañjiṣṭhemañjiṣṭhāni
Abl.mañjiṣṭhātmañjiṣṭhābhyāmmañjiṣṭhebhyaḥ
Loc.mañjiṣṭhemañjiṣṭhayoḥmañjiṣṭheṣu
Voc.mañjiṣṭhamañjiṣṭhemañjiṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 मञ्जिष्ठ [ mañjiṣṭha ] [ mañjiṣṭha ] m. f. n. ( superl. of [ mañju ] ) very bright , bright red (as the Indian madder) Lit. MBh. ( perhaps w.r. for [ māñjiṣṭha ] )

  [ mañjiṣṭhā ] f. see next.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,