Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विवर्ण

द्विवर्ण /dvi-varṇa/ bah. двухцветный

Adj., m./n./f.

m.sg.du.pl.
Nom.dvivarṇaḥdvivarṇaudvivarṇāḥ
Gen.dvivarṇasyadvivarṇayoḥdvivarṇānām
Dat.dvivarṇāyadvivarṇābhyāmdvivarṇebhyaḥ
Instr.dvivarṇenadvivarṇābhyāmdvivarṇaiḥ
Acc.dvivarṇamdvivarṇaudvivarṇān
Abl.dvivarṇātdvivarṇābhyāmdvivarṇebhyaḥ
Loc.dvivarṇedvivarṇayoḥdvivarṇeṣu
Voc.dvivarṇadvivarṇaudvivarṇāḥ


f.sg.du.pl.
Nom.dvivarṇādvivarṇedvivarṇāḥ
Gen.dvivarṇāyāḥdvivarṇayoḥdvivarṇānām
Dat.dvivarṇāyaidvivarṇābhyāmdvivarṇābhyaḥ
Instr.dvivarṇayādvivarṇābhyāmdvivarṇābhiḥ
Acc.dvivarṇāmdvivarṇedvivarṇāḥ
Abl.dvivarṇāyāḥdvivarṇābhyāmdvivarṇābhyaḥ
Loc.dvivarṇāyāmdvivarṇayoḥdvivarṇāsu
Voc.dvivarṇedvivarṇedvivarṇāḥ


n.sg.du.pl.
Nom.dvivarṇamdvivarṇedvivarṇāni
Gen.dvivarṇasyadvivarṇayoḥdvivarṇānām
Dat.dvivarṇāyadvivarṇābhyāmdvivarṇebhyaḥ
Instr.dvivarṇenadvivarṇābhyāmdvivarṇaiḥ
Acc.dvivarṇamdvivarṇedvivarṇāni
Abl.dvivarṇātdvivarṇābhyāmdvivarṇebhyaḥ
Loc.dvivarṇedvivarṇayoḥdvivarṇeṣu
Voc.dvivarṇadvivarṇedvivarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  द्विवर्ण [ dvivarṇa ] [ dvi-varṇa ] m. f. n. bicolour Lit. GṛS.

   [ dvivarṇa ] n. doubling of a consonant Lit. TPrāt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,