Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

फेनप

फेनप /phena-pa/
1) пьющий пену
2) снимающий сливки
3) живущий на готовом

Adj., m./n./f.

m.sg.du.pl.
Nom.phenapaḥphenapauphenapāḥ
Gen.phenapasyaphenapayoḥphenapānām
Dat.phenapāyaphenapābhyāmphenapebhyaḥ
Instr.phenapenaphenapābhyāmphenapaiḥ
Acc.phenapamphenapauphenapān
Abl.phenapātphenapābhyāmphenapebhyaḥ
Loc.phenapephenapayoḥphenapeṣu
Voc.phenapaphenapauphenapāḥ


f.sg.du.pl.
Nom.phenapāphenapephenapāḥ
Gen.phenapāyāḥphenapayoḥphenapānām
Dat.phenapāyaiphenapābhyāmphenapābhyaḥ
Instr.phenapayāphenapābhyāmphenapābhiḥ
Acc.phenapāmphenapephenapāḥ
Abl.phenapāyāḥphenapābhyāmphenapābhyaḥ
Loc.phenapāyāmphenapayoḥphenapāsu
Voc.phenapephenapephenapāḥ


n.sg.du.pl.
Nom.phenapamphenapephenapāni
Gen.phenapasyaphenapayoḥphenapānām
Dat.phenapāyaphenapābhyāmphenapebhyaḥ
Instr.phenapenaphenapābhyāmphenapaiḥ
Acc.phenapamphenapephenapāni
Abl.phenapātphenapābhyāmphenapebhyaḥ
Loc.phenapephenapayoḥphenapeṣu
Voc.phenapaphenapephenapāni





Monier-Williams Sanskrit-English Dictionary

---

  फेनप [ phenapa ] [ phéna-pa ] m. f. n. " foam-drinking " , feeding on foam Lit. MBh. Lit. BhP.

   ( feeding on fruits fallen from the trees Lit. BhP. Sch.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,