Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संभाष्य

संभाष्य /saṁbhāṣya/ (pn. от संभाष् )
1) подлежащее обсуждению
2) долженствующее быть обращено или направлено к кому-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.sambhāṣyaḥsambhāṣyausambhāṣyāḥ
Gen.sambhāṣyasyasambhāṣyayoḥsambhāṣyāṇām
Dat.sambhāṣyāyasambhāṣyābhyāmsambhāṣyebhyaḥ
Instr.sambhāṣyeṇasambhāṣyābhyāmsambhāṣyaiḥ
Acc.sambhāṣyamsambhāṣyausambhāṣyān
Abl.sambhāṣyātsambhāṣyābhyāmsambhāṣyebhyaḥ
Loc.sambhāṣyesambhāṣyayoḥsambhāṣyeṣu
Voc.sambhāṣyasambhāṣyausambhāṣyāḥ


f.sg.du.pl.
Nom.sambhāṣyāsambhāṣyesambhāṣyāḥ
Gen.sambhāṣyāyāḥsambhāṣyayoḥsambhāṣyāṇām
Dat.sambhāṣyāyaisambhāṣyābhyāmsambhāṣyābhyaḥ
Instr.sambhāṣyayāsambhāṣyābhyāmsambhāṣyābhiḥ
Acc.sambhāṣyāmsambhāṣyesambhāṣyāḥ
Abl.sambhāṣyāyāḥsambhāṣyābhyāmsambhāṣyābhyaḥ
Loc.sambhāṣyāyāmsambhāṣyayoḥsambhāṣyāsu
Voc.sambhāṣyesambhāṣyesambhāṣyāḥ


n.sg.du.pl.
Nom.sambhāṣyamsambhāṣyesambhāṣyāṇi
Gen.sambhāṣyasyasambhāṣyayoḥsambhāṣyāṇām
Dat.sambhāṣyāyasambhāṣyābhyāmsambhāṣyebhyaḥ
Instr.sambhāṣyeṇasambhāṣyābhyāmsambhāṣyaiḥ
Acc.sambhāṣyamsambhāṣyesambhāṣyāṇi
Abl.sambhāṣyātsambhāṣyābhyāmsambhāṣyebhyaḥ
Loc.sambhāṣyesambhāṣyayoḥsambhāṣyeṣu
Voc.sambhāṣyasambhāṣyesambhāṣyāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सम्भाष्य [ sambhāṣya ] [ sam-bhāṣya ] m. f. n. to be conversed with Lit. MBh. Lit. BhP.

   to be addressed Lit. Sāh.

   fit for conversation (see [ a-s ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,