Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुवेष

सुवेष /su-veṣa/
1. m. красивая одежда
2. bah.
1) красиво одетый
2) украшенный

существительное, м.р.

sg.du.pl.
Nom.suveṣaḥsuveṣausuveṣāḥ
Gen.suveṣasyasuveṣayoḥsuveṣāṇām
Dat.suveṣāyasuveṣābhyāmsuveṣebhyaḥ
Instr.suveṣeṇasuveṣābhyāmsuveṣaiḥ
Acc.suveṣamsuveṣausuveṣān
Abl.suveṣātsuveṣābhyāmsuveṣebhyaḥ
Loc.suveṣesuveṣayoḥsuveṣeṣu
Voc.suveṣasuveṣausuveṣāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.suveṣaḥsuveṣausuveṣāḥ
Gen.suveṣasyasuveṣayoḥsuveṣāṇām
Dat.suveṣāyasuveṣābhyāmsuveṣebhyaḥ
Instr.suveṣeṇasuveṣābhyāmsuveṣaiḥ
Acc.suveṣamsuveṣausuveṣān
Abl.suveṣātsuveṣābhyāmsuveṣebhyaḥ
Loc.suveṣesuveṣayoḥsuveṣeṣu
Voc.suveṣasuveṣausuveṣāḥ


f.sg.du.pl.
Nom.suveṣāsuveṣesuveṣāḥ
Gen.suveṣāyāḥsuveṣayoḥsuveṣāṇām
Dat.suveṣāyaisuveṣābhyāmsuveṣābhyaḥ
Instr.suveṣayāsuveṣābhyāmsuveṣābhiḥ
Acc.suveṣāmsuveṣesuveṣāḥ
Abl.suveṣāyāḥsuveṣābhyāmsuveṣābhyaḥ
Loc.suveṣāyāmsuveṣayoḥsuveṣāsu
Voc.suveṣesuveṣesuveṣāḥ


n.sg.du.pl.
Nom.suveṣamsuveṣesuveṣāṇi
Gen.suveṣasyasuveṣayoḥsuveṣāṇām
Dat.suveṣāyasuveṣābhyāmsuveṣebhyaḥ
Instr.suveṣeṇasuveṣābhyāmsuveṣaiḥ
Acc.suveṣamsuveṣesuveṣāṇi
Abl.suveṣātsuveṣābhyāmsuveṣebhyaḥ
Loc.suveṣesuveṣayoḥsuveṣeṣu
Voc.suveṣasuveṣesuveṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुवेष [ suveṣa ] [ su-veṣa ] m. a fine dress or garment.

   [ suveṣa ] m. f. n. well dressed , well clad , beautifully adorned Lit. MBh. Lit. Kāv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,