Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुवित्त

सुवित्त /su-vitta/
1. n. большое богатство
2. bah. зажиточный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suvittamsuvittesuvittāni
Gen.suvittasyasuvittayoḥsuvittānām
Dat.suvittāyasuvittābhyāmsuvittebhyaḥ
Instr.suvittenasuvittābhyāmsuvittaiḥ
Acc.suvittamsuvittesuvittāni
Abl.suvittātsuvittābhyāmsuvittebhyaḥ
Loc.suvittesuvittayoḥsuvitteṣu
Voc.suvittasuvittesuvittāni


Adj., m./n./f.

m.sg.du.pl.
Nom.suvittaḥsuvittausuvittāḥ
Gen.suvittasyasuvittayoḥsuvittānām
Dat.suvittāyasuvittābhyāmsuvittebhyaḥ
Instr.suvittenasuvittābhyāmsuvittaiḥ
Acc.suvittamsuvittausuvittān
Abl.suvittātsuvittābhyāmsuvittebhyaḥ
Loc.suvittesuvittayoḥsuvitteṣu
Voc.suvittasuvittausuvittāḥ


f.sg.du.pl.
Nom.suvittāsuvittesuvittāḥ
Gen.suvittāyāḥsuvittayoḥsuvittānām
Dat.suvittāyaisuvittābhyāmsuvittābhyaḥ
Instr.suvittayāsuvittābhyāmsuvittābhiḥ
Acc.suvittāmsuvittesuvittāḥ
Abl.suvittāyāḥsuvittābhyāmsuvittābhyaḥ
Loc.suvittāyāmsuvittayoḥsuvittāsu
Voc.suvittesuvittesuvittāḥ


n.sg.du.pl.
Nom.suvittamsuvittesuvittāni
Gen.suvittasyasuvittayoḥsuvittānām
Dat.suvittāyasuvittābhyāmsuvittebhyaḥ
Instr.suvittenasuvittābhyāmsuvittaiḥ
Acc.suvittamsuvittesuvittāni
Abl.suvittātsuvittābhyāmsuvittebhyaḥ
Loc.suvittesuvittayoḥsuvitteṣu
Voc.suvittasuvittesuvittāni





Monier-Williams Sanskrit-English Dictionary

---

  सुवित्त [ suvitta ] [ su-vittá ] n. great wealth or property Lit. TBr.

   [ suvitta ] m. f. n. very rich or wealthy Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,