Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वपन

स्वपन /svapana/
1. сонный
2. n. сон

Adj., m./n./f.

m.sg.du.pl.
Nom.svapanaḥsvapanausvapanāḥ
Gen.svapanasyasvapanayoḥsvapanānām
Dat.svapanāyasvapanābhyāmsvapanebhyaḥ
Instr.svapanenasvapanābhyāmsvapanaiḥ
Acc.svapanamsvapanausvapanān
Abl.svapanātsvapanābhyāmsvapanebhyaḥ
Loc.svapanesvapanayoḥsvapaneṣu
Voc.svapanasvapanausvapanāḥ


f.sg.du.pl.
Nom.svapanāsvapanesvapanāḥ
Gen.svapanāyāḥsvapanayoḥsvapanānām
Dat.svapanāyaisvapanābhyāmsvapanābhyaḥ
Instr.svapanayāsvapanābhyāmsvapanābhiḥ
Acc.svapanāmsvapanesvapanāḥ
Abl.svapanāyāḥsvapanābhyāmsvapanābhyaḥ
Loc.svapanāyāmsvapanayoḥsvapanāsu
Voc.svapanesvapanesvapanāḥ


n.sg.du.pl.
Nom.svapanamsvapanesvapanāni
Gen.svapanasyasvapanayoḥsvapanānām
Dat.svapanāyasvapanābhyāmsvapanebhyaḥ
Instr.svapanenasvapanābhyāmsvapanaiḥ
Acc.svapanamsvapanesvapanāni
Abl.svapanātsvapanābhyāmsvapanebhyaḥ
Loc.svapanesvapanayoḥsvapaneṣu
Voc.svapanasvapanesvapanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svapanamsvapanesvapanāni
Gen.svapanasyasvapanayoḥsvapanānām
Dat.svapanāyasvapanābhyāmsvapanebhyaḥ
Instr.svapanenasvapanābhyāmsvapanaiḥ
Acc.svapanamsvapanesvapanāni
Abl.svapanātsvapanābhyāmsvapanebhyaḥ
Loc.svapanesvapanayoḥsvapaneṣu
Voc.svapanasvapanesvapanāni



Monier-Williams Sanskrit-English Dictionary
---

 स्वपन [ svapana ] [ svapaná ] m. f. n. sleepy , drowsy Lit. VS.

  [ svapana ] n. the act of sleeping , dreaming , sleep Lit. Kāv. Lit. Suśr.

  numbness (of the skin) Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,