Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आरोहण

आरोहण /ārohaṇa/
1. поднимающийся
2. n. подъём

Adj., m./n./f.

m.sg.du.pl.
Nom.ārohaṇaḥārohaṇauārohaṇāḥ
Gen.ārohaṇasyaārohaṇayoḥārohaṇānām
Dat.ārohaṇāyaārohaṇābhyāmārohaṇebhyaḥ
Instr.ārohaṇenaārohaṇābhyāmārohaṇaiḥ
Acc.ārohaṇamārohaṇauārohaṇān
Abl.ārohaṇātārohaṇābhyāmārohaṇebhyaḥ
Loc.ārohaṇeārohaṇayoḥārohaṇeṣu
Voc.ārohaṇaārohaṇauārohaṇāḥ


f.sg.du.pl.
Nom.ārohaṇīārohaṇyauārohaṇyaḥ
Gen.ārohaṇyāḥārohaṇyoḥārohaṇīnām
Dat.ārohaṇyaiārohaṇībhyāmārohaṇībhyaḥ
Instr.ārohaṇyāārohaṇībhyāmārohaṇībhiḥ
Acc.ārohaṇīmārohaṇyauārohaṇīḥ
Abl.ārohaṇyāḥārohaṇībhyāmārohaṇībhyaḥ
Loc.ārohaṇyāmārohaṇyoḥārohaṇīṣu
Voc.ārohaṇiārohaṇyauārohaṇyaḥ


n.sg.du.pl.
Nom.ārohaṇamārohaṇeārohaṇāni
Gen.ārohaṇasyaārohaṇayoḥārohaṇānām
Dat.ārohaṇāyaārohaṇābhyāmārohaṇebhyaḥ
Instr.ārohaṇenaārohaṇābhyāmārohaṇaiḥ
Acc.ārohaṇamārohaṇeārohaṇāni
Abl.ārohaṇātārohaṇābhyāmārohaṇebhyaḥ
Loc.ārohaṇeārohaṇayoḥārohaṇeṣu
Voc.ārohaṇaārohaṇeārohaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ārohaṇamārohaṇeārohaṇāni
Gen.ārohaṇasyaārohaṇayoḥārohaṇānām
Dat.ārohaṇāyaārohaṇābhyāmārohaṇebhyaḥ
Instr.ārohaṇenaārohaṇābhyāmārohaṇaiḥ
Acc.ārohaṇamārohaṇeārohaṇāni
Abl.ārohaṇātārohaṇābhyāmārohaṇebhyaḥ
Loc.ārohaṇeārohaṇayoḥārohaṇeṣu
Voc.ārohaṇaārohaṇeārohaṇāni



Monier-Williams Sanskrit-English Dictionary

 आरोहण [ ārohaṇa ] [ ā-róhaṇa ] m. f. n. arising , ascending Lit. MārkP.

  [ ārohaṇa n. the act of rising , ascending Lit. ŚBr. Lit. KātyŚr. Lit. Śak. Lit. MBh.

  a carriage Lit. ŚBr. Lit. KātyŚr.

  an elevated stage for dancing Lit. MBh.

  a ladder , staircase Lit. L.

  the rising or growing of new shoots , growing (of plants) Lit. L.

  a particular measure Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,