Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपराद्ध

अपराद्ध /aparāddha/
1. неудачный
2. n. вина, виновность в чём-л. ( Gen., Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.aparāddhaḥaparāddhauaparāddhāḥ
Gen.aparāddhasyaaparāddhayoḥaparāddhānām
Dat.aparāddhāyaaparāddhābhyāmaparāddhebhyaḥ
Instr.aparāddhenaaparāddhābhyāmaparāddhaiḥ
Acc.aparāddhamaparāddhauaparāddhān
Abl.aparāddhātaparāddhābhyāmaparāddhebhyaḥ
Loc.aparāddheaparāddhayoḥaparāddheṣu
Voc.aparāddhaaparāddhauaparāddhāḥ


f.sg.du.pl.
Nom.aparāddhāaparāddheaparāddhāḥ
Gen.aparāddhāyāḥaparāddhayoḥaparāddhānām
Dat.aparāddhāyaiaparāddhābhyāmaparāddhābhyaḥ
Instr.aparāddhayāaparāddhābhyāmaparāddhābhiḥ
Acc.aparāddhāmaparāddheaparāddhāḥ
Abl.aparāddhāyāḥaparāddhābhyāmaparāddhābhyaḥ
Loc.aparāddhāyāmaparāddhayoḥaparāddhāsu
Voc.aparāddheaparāddheaparāddhāḥ


n.sg.du.pl.
Nom.aparāddhamaparāddheaparāddhāni
Gen.aparāddhasyaaparāddhayoḥaparāddhānām
Dat.aparāddhāyaaparāddhābhyāmaparāddhebhyaḥ
Instr.aparāddhenaaparāddhābhyāmaparāddhaiḥ
Acc.aparāddhamaparāddheaparāddhāni
Abl.aparāddhātaparāddhābhyāmaparāddhebhyaḥ
Loc.aparāddheaparāddhayoḥaparāddheṣu
Voc.aparāddhaaparāddheaparāddhāni





Monier-Williams Sanskrit-English Dictionary

 अपराद्ध [ aparāddha ] [ apa-rāddha ] m. f. n. having missed

  having offended , sinned

  criminal , guilty

  erring.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,