Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विवाचन

विवाचन /vivācana/
1. m. посредник
2. n. изречение

существительное, м.р.

sg.du.pl.
Nom.vivācanaḥvivācanauvivācanāḥ
Gen.vivācanasyavivācanayoḥvivācanānām
Dat.vivācanāyavivācanābhyāmvivācanebhyaḥ
Instr.vivācanenavivācanābhyāmvivācanaiḥ
Acc.vivācanamvivācanauvivācanān
Abl.vivācanātvivācanābhyāmvivācanebhyaḥ
Loc.vivācanevivācanayoḥvivācaneṣu
Voc.vivācanavivācanauvivācanāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vivācanamvivācanevivācanāni
Gen.vivācanasyavivācanayoḥvivācanānām
Dat.vivācanāyavivācanābhyāmvivācanebhyaḥ
Instr.vivācanenavivācanābhyāmvivācanaiḥ
Acc.vivācanamvivācanevivācanāni
Abl.vivācanātvivācanābhyāmvivācanebhyaḥ
Loc.vivācanevivācanayoḥvivācaneṣu
Voc.vivācanavivācanevivācanāni



Monier-Williams Sanskrit-English Dictionary

---

  विवाचन [ vivācana ] [ ví -vā́cana ] m. one who decides , arbitrator (f ( [ ī ] ) .) Lit. RV.

   [ vivācana ] n. arbitration , authority Lit. AitBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,